SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ (१५६ ) इत्येव । सहदेवः || श्रीलघुहेमप्रभाव्याकरणम्. अदृश्याधिके ।। ३ । २ । १४५ ॥ उत्तरपदेऽन्यार्थे सहस्य सः ॥ साग्निः कपोतः । सद्रोणा खारी ॥ ग्रन्थान्ते ॥ ३ । २ । १४७ ॥ उत्तरपदेऽव्ययीभावे सहस्य सः । सकलं ज्योतिषमधीते ॥ नाशिष्यगोवत्सहले ॥ २ । २ । १४८ ॥ उत्तरपदे सहस्य सः ॥ स्वस्ति गुखे सहशिष्याय । आशिषिकिम् ? । सपुत्रः । गवादिवर्जनं किम् ? । स्वस्ति तुभ्यं सगवे २ । सब त्साय २ । सहलाय २ ॥ समानस्य धर्मादिषु || ३ । २ । १४९ ॥ उत्तरपदेषु सः ॥ सधर्मा | सनामा। बहुवचनादाकृतिगणोऽयम् ॥ सब्रह्मचारी ॥ ३ । २ । १५० ॥ निपात्यते ॥ दृग्दृशदृक्षे ॥ ३ । २ । १५१ ॥ उत्तरपदे समानस्य सः ॥ सदृक् । सदृशः । सदृक्षः ॥ अन्यत्यदादेराः ॥ ३ । २ । १५२ ॥ दृग्दृशदृक्षेषूत्तरपदेषु || अन्यादृग् । अन्यादृशः । अन्यादृक्षः | त्यादृक् । त्यादृशः | त्यादृक्षः ॥ इदं किमी की ॥ ३ । २ । १५३ ॥ ega || Fe | कीदृक् ॥ पृषोदरादयः ॥ ३ । २ । १५५ ।। निपात्यन्ते ।। पृषोदरम् । बलाहकः । शकन्धुः । कर्कन्धुः ।
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy