SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ समासप्रकरणम्.. (१५५) RANAMAn/NAVYAAMANANAANANNY काक्षः । कापथम् ॥ पुरुषे वा ॥३।२। १३५॥ कोः काः ॥ कापुरुषः । कुपुरुषः ॥ __ अल्पे ॥ ३ । २ । १३६ ॥ कोरुत्तरपदे काः ॥ कामधुरम् । काम्लम् ॥ काकवौ वोष्णे ।। ३।२। १३७ ॥ कोः ॥ कोष्णम् । कवोष्णम् । बहुव्रीहौ तु कूष्णो देशः ॥ कृत्येऽवश्यमो लुक् ॥ ३।२। १३८ ॥ अवश्यकार्यम् ॥ कृत्य इति किम् ? । अवश्यंलावकः ॥ समस्ततहिते वा ॥३।२ । १३९ ॥ लुर ॥ सततम् । सन्ततम् । सहितम् । संहितम् ॥ तुमश्च मनःकामे ॥३।२ । १४० ॥ समो लुक् ॥ भोक्तुमनाः । गन्तुकामः । समनाः । सकामः ॥ मांसस्यानड्पनि पचि नवा ॥ ३ । २ । १४१ ॥ लुक् ॥ मांस्पचनम् । मांसपचनम् । मांस्पाकः । मांसपाकः ।। दिक्शब्दात् तीरस्य तारः ॥ ३ । २ । १४२ ॥ वा ॥ दक्षिणतारम् । दक्षिणतीरम् ॥ सहस्य सोऽन्यार्थे ॥३।२३ १४३ ॥ उत्तरपदे वा॥ पुत्रेण सह सपुत्रः। सहपुत्रः। अन्याथे किम् ? । सहजः ॥ नाम्नि ॥३।२ । १४४ ॥ अन्यार्थे उत्तरपदे सहस्य सः॥ साश्वत्थं वनम् । अन्यार्थ
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy