SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 'समासमकरणम्. कुलटा इत्यादि । बहुवचनमा कृतिगणार्थम् ॥ वावाप्यो स्तनिक्रोधाग्नहोवपी ॥ ३ । २ । १५६ ॥ यथासख्यम् । वर्तसः । अवतंसः । वक्रयः । अवक्रयः । पिधानम् । अपिधानम् । पिनडम् । अपिनडम् । धातुनियां नेच्छन्त्येके । पृषोदरादिप्रमञ्च एषः । तेन शिष्टप्रयोगोऽनुसरणीयः ॥ समासेऽग्नेः स्तुतः ॥ २ । ३ । १६ ॥ सस्य षः ॥ अग्निष्टुत् ॥ ज्योतिरायुर्भ्यां च स्तोमस्य ॥ २ । ३ । १७ ॥ अनेः परस्य सत्य षः समासे ॥ ज्योतिष्टोमः । आयु ष्टोमः । अग्निष्टोमः || निनद्याः स्नातेः कौशले ॥ २ । ३ । २० ॥ समासे सस्य षः ॥ निष्णः । निष्णातः । नदीष्णः । नदीष्णातः । कौशले किम् ? | निस्नातः । नदीस्तः ॥ प्रतेः स्नातस्य सूत्रे ॥ २ । ३ । २१ ॥ सस्य षः समासे ॥ प्रतिष्णातं सूत्रम् ॥ ( १५७) स्नानस्य नानि ॥ २ । ३ । २२ ॥ प्रतेः सस्य षः समासे सूत्रे || प्रतिष्णानं सूत्रम् । नाम्नि किम् ? | प्रतिस्नानमन्यत् ॥ वेः सस्य षः समासे नानि ॥ विष्टरो वृक्षः ॥ ः स्रः ॥ २ । ३ । २३ ॥ अभिनिष्टानः ।। २ । ३ | २४ ॥ निपात्यते नान || 'अभिनिष्टानो वर्गः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy