SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ (१५४) श्रीलघुहेममभाव्याकरणम्. अन्याद् दोन्तः ॥ अन्यदीयः । अन्यत्कारकः॥ नञत् ॥ ३ । २ । ३२५॥ उत्तरपदे ॥ अचौरः । उत्तरपदे किम् ? । न भुङ्क्ते । त्यादौ क्षेपे ॥३।२। १२६ ।। पदे नबत् ।। अपचसि त्वं जाल्म । क्षेपे किम् ? । न पचति चैत्रः ॥ नगोऽप्राणिनि वा ॥३।२ । १२७ ॥ नगः, अगः, गिरिः । अपाणिनि किम् ? । अगोऽयं शीतेन ॥ नखादयः॥३।२ । १२८ ॥ नखः । नभ्राट् ॥ अन् स्वरे ॥ ३।२ । १२९ ॥ नत्र उत्तरपदे ॥ अनन्तो जिनः ।। कोः कत्तत्पुरुषे ॥३।२ । १३० ॥ स्वरे ॥ कदश्वः । तत्पुरुषे किम् ? । कूष्ट्रो देशः। स्वर इत्येव । कुब्राह्मणः॥ रथवदे ॥३।२ । १३१ ॥ कोः कत् ॥ कद्रथः । कछदः ॥ तृणे जातौ ॥३।२ । १३२ ॥ कोः कत् ।। कत्तृणा रोहिषाख्या तृणजातिः ।जाताविति किम् ?। कत्तृणानि ॥ तृणे जातौ ॥ ३।२ । १३३ ॥ कोः किमो वा ॥ कत्रयः ॥ काक्षपथोः ॥३।२। १३४ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy