SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ समास (१५३.), www एते कृतपूर्वपदमान्ता निपात्यन्ते ॥ ____ भ्राष्ट्राग्नेरिन्धे ॥ ३ । २ । ११४ ॥ मोऽन्तः ॥ भ्रामिन्धः । अग्निमिन्धः ॥ अगिलागिलगिलगिलयोः ॥३।२।११५॥ मोन्तः॥ तिमिङ्गिलः। तिमिङ्गिलगिलः।अगिलादिति किम् ?। तिमिङ्गिलगिलः ॥ भद्रोष्णात् करणे ॥३।२। ११६ ॥ मोन्तः । भद्रकरणम् । उष्णंकरणम् ॥ नवाऽखित्कृदन्ते रात्रेः ॥३।२।११७ ॥ मोऽन्तः ॥ रात्रिचरः । रात्रिचरः। खिद्वर्जन किम् ? । रात्रिम्मन्यमहः। कृदन्तेति किम् ? । रात्रिसुखम् । अन्तेति किम् ? । रात्रयिता ॥ धेनोभव्यायाम् ॥ ३ । २ । ११८ ॥ मोन्तो वा ॥ धेनुंभव्या । धेनुभव्या ॥ अषष्ठीतृतीयादन्याहोऽर्थे ॥ ३ । २ । ११९ ॥ ___ वा ॥ अन्यदर्थः । अन्यार्थः । षष्ठ्यादिवर्जनं किम् ? । अन्यस्य अन्येन वा अर्थः अन्यार्थः॥ आशीराशास्थितास्थोत्सुकोतिरागे ॥३।२ । १२०॥ अषष्ठीतृतीयादन्यादः ॥ अन्यदाशीः। अन्यदाशा। अन्यदास्थितः । कन्यदास्था । अन्यदुत्सुकः। अन्यदृतिः। अन्यद्रागः । अषष्ठीतृतीयादित्येव । अन्यस्यान्येन वाऽऽशीरन्याशीः॥ ईयकारके ॥३।२। १२१ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy