SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ . समांसाकरणम. (१४३) उत्तरपदे टो न लुप् । आत्मनाद्वितीयः । आत्मनाषष्ठः ॥ मनसश्चाज्ञायिनि ॥३।२ । १५ ॥ उत्तरपदे आत्मनष्टो न लुप् ॥ मनसाऽऽज्ञायी । आत्मनाऽऽज्ञायी॥ ___ नानि ॥ १।२ । १६ ॥ उत्तरपदे मनसष्टो न लुप्। मनसादेवी । नानि किम् ? । मनोदत्ता कन्या ॥ परात्मभ्यां कैः ॥३।२।१७॥ उत्तरपदे नाम्नि न लुप्॥ परस्मैपदम्। आत्मनेपदम् । नान्नि किम् ?। परहितम् ॥ अव्यञ्जनात् सप्तम्या बहुलम् ॥ ३।२ । १८॥ उत्तरपद नाम्नि न लुप । अरण्येतिलकाः। युधिष्ठिरः । बहुलवचनात् कचिद्विकल्पः । खचिसारः । त्ववसारः। कचिद्भवति । जलकुक्कुटः । अयअनादिति किम् ? । भूमिपाशः। नाम्नीत्येव । तीर्थकाकः ॥ प्राकारस्य व्यञ्जने ॥३।२। १९ ॥ नाम्नि अध्यानात् सप्तम्या उत्तरपदे न लुप् । मुकुटेकार्षापणः । समिधिमाषकः । प्रागिति किम् ? । यूथपशुः । कार इति किम् ? । अभ्यहितपशुः । व्याने किम् ? । अविकटोरणः। नियमार्थोऽयं योगः । त्रिविधश्चात्र नियमः । प्राचामेव । कारस्यैव नानि । व्यअनादावेवेति ॥ तत्पुरुषे कृति ॥ ३ । २ । २० ॥ अद्यानात् सप्तम्या उत्तरपदे न लुप्। स्तम्बेरमः। भस्मनिहुतम् । तत्पुरुषे किम् ? | धन्वकारकः । अध्यअनादित्येव । इरुचरः॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy