SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ (१३०) गोलघुमणाव्याकरणम्. कर्मधारयाद समासान्तः ॥ स्त्रीपुंसौ । स्त्रीपुंसः शिखण्डी। - दाचेति किम् ? । स्त्रियाः पुमान स्त्रीपुमान् ॥ द्विगोरन्नहोऽट् ॥ ७ । ३ । ९९ ॥ समाहारार्थात् । पञ्चतक्षी। पञ्चतक्षम्। यहः। द्विगोरिति किम् ?। समः ॥ हिडेरायुषः ॥ ७ । ३ । १०० ॥ समाहारार्थात् दिगोरट् । यायुषम् । व्यायुषम् ॥ वाजलेरलुकः ॥७।३।१०१॥ द्वित्रिभ्यां द्विगोरट् ॥ घअलम् । यअलि । त्र्यअलमयम् । व्यनलिमयम् । अलुक इति किम् ? । यअलिर्घटः ॥ खार्या वा ॥ ७।३। १०२ ।। द्विगोरलुकोऽट् । द्विखारम् । द्विखारि । पञ्चखारधनः । पञ्चखारीधनः ॥ वार्धाच्च ॥ ७ । ३ । १०३ ॥ खार्याः समासादलुकोऽट् ! अर्धखारम् । अर्धखारी ॥ नावः ॥ ७ । ३ । १०४॥ अर्थात् परात् समासाद् द्विगोश्थालुकोऽट् । अर्धनावम् । अर्धनावी । पञ्चनावम् । अलुक इत्येव । द्विनौः ।। गोस्तत्पुरुषात् ॥ ७।३ । १०५ ॥ अलुकोऽट् ॥ राजगवी। तत्पुरुषादिति किम् ?। चित्रगुः । अलुक इत्येव । पञ्चगुः परः ॥ राजन्सखेः ॥ ७।३।१०६ ॥ .
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy