SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ कत्यतुल्यालयमजात्या ॥३।१।११४ ॥ समासस्तत्पुरुषः कर्मधारयश्च । भोज्योष्णम् । स्तुत्यपटुः। - ल्यसन् । सदृशमहान् । अजात्येति किम् ? । भोज्य ओदमः ॥ कुमारः श्रमणादिना ॥३।१ । ११५ ॥ समासस्तत्पुरुषः कर्मधारयश्च । कुमारश्रमणा । कुमारप्रव्रजिता ॥ मयूख्यंसकेत्यादयः ॥३।१ । ११६ ॥ एते तत्पुरुषसमासा निपात्यन्ते । मयूरव्यंसकः। कम्बोजमुण्डः। एहीडादयोऽन्यपदार्थे । एहीडं कर्म । आख्यातमाख्यातेन सातत्ये । अनीतपिवता । ह्यन्तं स्वकर्मणा बहुलमाभीक्ष्ण्ये कर्तरि समासाभिधेये । कुरुकटो वक्ता । गतप्रत्यागतादयः । गतमत्यागतम् । क्रयकयिका। शाकपार्थिवादयः । शाकपार्थिवः । दध्योदनः । गुडधानाः। त्रिभागः । सर्वश्वतः ॥ राजदन्तादिषु ॥३।१ । १४९ ॥ अप्राप्तवाग्निपातं माक् स्यात् । राजदन्तः। लिप्सावासितम् । जम्पती । दम्पती। जायापती। गणपाचज्जायाशब्दस्य-जाभावो दम्भावश्च वा निपात्यते ॥ कडारादयः कर्मधारये ॥ ३ । १ । १५८ ॥ प्राग्वा स्युः ॥ कडारजैमिनिः । जैमिनिकडारः। काणद्रोणः । द्रोणकाणः ॥ जातमहवृद्धादुक्ष्णः कर्मधारयात् ॥ ७ । ३ । ९५॥ अत् समासान्तः । जातोक्षः । महोक्षः । वृद्धोक्षः। कर्मधारयादिति किम् ? ! जातस्योक्षा जातोक्षा ॥... स्त्रियाः पुंसो द्वन्द्वाच्च ॥ ७।३ । ९६ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy