SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ (१२८) भीमायाकारणा. wwwwwwwwwwwwwwwwwwwvvvvw परमपुरुषः । उत्तमपुरुषः । उत्कृष्टपुरुषः। पूजायामिति किम् ? । सन् घटः अस्तीत्यर्थः॥ वृन्दारकनागकुञ्जरैः ॥ ३ । १ । १०८ ॥ पूजायां पूज्यवाच्येकार्थ समासस्तत्पुरुषः कर्मधारयश्च। गोन्दारकः। गोनागः। गोकुअरः। पूजायामिति किम् ?। सुसीमो नागः ॥ कतरकतमौ जातिप्रश्ने ॥३।१ । १०९ ॥ जात्यर्थेन समासस्तत्पुरुषः कर्मधारयश्च । कतरकठः । कतमगायः ॥ किं क्षेपे ॥३।१।११०॥ कुत्स्यवाचिना समासस्तत्पुरुषः कर्मधारयश्च । किराजा। किंगौः ।। पोटायुवतिस्तोककतिपयमृष्टिधेनुवशावेहबष्कयणीप्रवक्तृश्रोत्रियाध्याकधूतप्रशंसारूद्वैजातिः ॥३। १ । १११॥ समासस्तत्पुरुषः कर्मधारयश्च । इभ्यपोय। मागपुरतिः। अ. मिस्तोकम् । दधिकतिपयम्। गोगृष्टिः। गोधेनुः। गोषशा। गोवेहन् । गोवष्कयणी । कठप्रवक्ता। कठश्रोत्रियः। कठाध्यापकः । मृगधूर्तः । गोमतल्लिका । गोप्रकाण्डम् ॥ चतुष्पाद गर्मिण्या ॥ ३ । १ । ११२॥ जातिःसमासस्तत्पुरुषः कर्मधारयश्च। गोगर्भिणी।जातिरित्येव । कालाक्षी गर्भिणी ॥ युवा लखतिपलितजरहलिनैः ॥३।१।११३ ॥ समासस्तत्पुरुषः कर्मधारयश्च । युक्रक्लतिः । युक्पलितः। युषजान्। युवलिनः।
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy