________________
(१२८)
भीमायाकारणा.
wwwwwwwwwwwwwwwwwwwvvvvw
परमपुरुषः । उत्तमपुरुषः । उत्कृष्टपुरुषः। पूजायामिति किम् ? । सन् घटः अस्तीत्यर्थः॥
वृन्दारकनागकुञ्जरैः ॥ ३ । १ । १०८ ॥
पूजायां पूज्यवाच्येकार्थ समासस्तत्पुरुषः कर्मधारयश्च। गोन्दारकः। गोनागः। गोकुअरः। पूजायामिति किम् ?। सुसीमो नागः ॥
कतरकतमौ जातिप्रश्ने ॥३।१ । १०९ ॥ जात्यर्थेन समासस्तत्पुरुषः कर्मधारयश्च । कतरकठः । कतमगायः ॥
किं क्षेपे ॥३।१।११०॥ कुत्स्यवाचिना समासस्तत्पुरुषः कर्मधारयश्च । किराजा। किंगौः ।।
पोटायुवतिस्तोककतिपयमृष्टिधेनुवशावेहबष्कयणीप्रवक्तृश्रोत्रियाध्याकधूतप्रशंसारूद्वैजातिः ॥३। १ । १११॥
समासस्तत्पुरुषः कर्मधारयश्च । इभ्यपोय। मागपुरतिः। अ. मिस्तोकम् । दधिकतिपयम्। गोगृष्टिः। गोधेनुः। गोषशा। गोवेहन् । गोवष्कयणी । कठप्रवक्ता। कठश्रोत्रियः। कठाध्यापकः । मृगधूर्तः । गोमतल्लिका । गोप्रकाण्डम् ॥
चतुष्पाद गर्मिण्या ॥ ३ । १ । ११२॥
जातिःसमासस्तत्पुरुषः कर्मधारयश्च। गोगर्भिणी।जातिरित्येव । कालाक्षी गर्भिणी ॥ युवा लखतिपलितजरहलिनैः ॥३।१।११३ ॥
समासस्तत्पुरुषः कर्मधारयश्च । युक्रक्लतिः । युक्पलितः। युषजान्। युवलिनः।