SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ परिभाषामकरणम्. इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपडपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतश्रीद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिमूरिविरचितायां लघुहेमप्रभायां संज्ञामकरणम्।। ॥ अथ परिभाषाप्रकरणम् ॥ स्वरस्य हस्वदीर्घप्लुताः॥x हस्वादिशब्दर्विधीयमानाः ॥ पञ्चम्या निर्दिष्टे परस्य॥७।४ । १०४॥ यदुक्तं तदव्यवधेः स्यात् ॥ सप्तम्या पूर्वस्य ॥ ७।४।१०५॥ निर्दिष्टे यदुक्तं तदव्यवधेः स्यात् ॥ षष्ठथान्त्यस्य ॥ ७ । ४ । १०६ ॥ षष्ठया निर्दिष्टे यदुक्तं तत् षष्ठयुक्तान्त्यस्य स्यात् ।। अनेकवर्णः सर्वस्य ॥ ७ । ४ । १०७ ।। षष्ठयुक्तोऽपि ॥ प्रत्ययस्य ॥ ७।४ । १०८ ॥ विधिः सर्वस्य स्यात् ॥ विशेषणमन्तः ॥७।४। ११३ ॥ विशेष्यसमुदायस्य स्यात् ॥ सप्तम्या आदिः ॥ ७ । ४ । ११४ ॥ विशेष्यस्य यद्विशेषणं तत्तस्य स्यात् ॥ . .
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy