SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ( ६ ) श्रीलघुहेमप्रभाव्याकरणम्. प्रत्ययः प्रकृत्यादेः ॥ ७ । ४ । ११५ ॥ समुदायस्य विशेषणं नोनाधिकस्य ॥ स्पर्द्धे ॥ ७ । ४ । परो विधिः ॥ परः ॥ ७ । ४ । ११८ प्रत्ययः प्रकृतेः पर एव ॥ गौणो ख्यादिः । ७ । ४ । ११६ ॥ प्रकृत्यादेः समुदायस्य विशेषणम् ॥ कृत्सगतिकारकस्यापि ।। ७ । ४ । ११७ ।। प्रकृत्यादेर्विशेषणम् ॥ आसन्नः ॥ ७ । ४ । १२० ।। आसन्नानासन्नप्रसङ्गे स्थानार्थप्रमाणादिभिः स्यात् ॥ अपेक्षातोऽधिकारः ॥ X परन्नित्यं नित्यादन्तरङ्गमन्तरङ्गाच्चानवकाशं वलीयः ॥ X अपवादात् कचिदुत्सर्गोऽपि ॥ X असिद्धं बहिरङ्गमन्तरङ्गे ॥ X नानिष्टार्था शास्त्रप्रवृत्तिः ॥ X न्यायानां स्थविरयष्टिप्रायत्वम् ॥ X इति श्री तपोगच्छाचार्य विजयदेवसूरिविजयसिंह सूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतदृद्धिचन्द्रा परनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नश। खीयत पोच्छाचार्यभट्टारक श्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां परिभाषाप्रकरणम् ॥ ॥ अथ स्वरसन्धिप्रकरणम् ॥ समानानां तेन दीर्घः ॥ १ । २ । १ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy