SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ( ४ ) श्रीलघुहेमप्रभाव्याकरणम्. योगे गतिसंज्ञा वक्ष्यते । म, परा, अप, सम्, अनु, अब, निम्, दुस्, एतौ रान्तावपि । वि, आङ्, नि, प्रति, परि, उप, अधि, अपि, सु, उत्, अति, अभि ॥ अप्रयोगीत् ॥ १ । १ । ३७ ॥ प्रसक्तस्यादर्शनं लुग्लुब्लोपसंज्ञम् ॥ X वर्णग्रहणे स्वसंज्ञकस्य ग्रहणम् ॥ x कारग्रहणे केवलस्य ॥ x स्वं रूपं शब्दस्याशब्दसंज्ञा ॥ X तपरो वर्णस्तन्मात्रस्य ग्राहकः x विरामोऽवसानम् ॥ × वर्णानामर्द्धमात्रातिरिक्तकालाव्यवायेन कथनं संहिता ॥ X स्वराव्यवहितव्यञ्जनसमुदायः संयोगः ॥ x ह्रस्वं लघु ॥ X विसर्गानुस्वारयुक् संयेोगपरं च गुरु ॥ x दीर्घ च ॥ शत्रुवदादेशः ॥ X मित्रवदागमः ॥ × घुट् ॥ ३ । ३ । २ ॥ गुणोऽरेदोत् ॥ वृद्धिरारैदौत् ॥ ३ । ३ ॥१॥ शिर्घुट् ॥ १ । १ । २८ ॥ पुंस्त्रियोः स्यमौजस् ॥ १ । १ । २९ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy