SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ (११६) श्रीलपहेमाभाम्याकरणम्. सङ्ख्यादेनंदीगोदावर्यन्तादव्ययीभावादत् ॥ पानदम् । हिगोदावरम् ॥ शरदादेः॥ ७।३। ९२ ॥ अव्ययीभावादत् ।। उपशरदम् । प्रतित्यदम् ॥ जराया जरस् च ॥ ७।३ । ९३ ॥ अव्ययीभावादत् ॥ उपजरसम् ॥ सरजसोपशुनानुगवम् ॥ ७ । ३ । ९४ ॥ एतेऽव्ययीभावा अदन्ता निपात्याः ॥ सरजसं भुङ्क्ते । उपशुनमास्ते । अनुगवमनः ॥ ॥ इत्यव्ययीभावः ॥ ऊयायनुकरणच्चिडाचश्च गतिः ॥३।१।२॥ उपसर्गा धातोः सम्बन्धिनस्ते च प्राग्धातोः ॥ एवमुत्तरेषु । , ऊरीकृत्य । उररीकृत्य । खाकृत्य । शुक्लीकृत्य । पटपटाकृत्य । प्रकृत्य ॥ कारिका स्थित्यादौ ॥३।१।३॥ गतिः ॥ स्थितिर्मयादा वृत्तिा । कारिकाकृत्य ॥ भूषादरक्षेपेऽलंसदसत् ॥३।१।४॥ गतिसंज्ञम् ॥ अलंकृत्य । सत्कृत्य । भूषादिष्विति किम् । अलंकृत्वा ॥ अग्रहानुपदेशेऽन्तरदः ॥३।१।५॥ यथासङ्ख्यं गतिः ॥ अन्तहत्य । अदःकृत्य । अग्रहत्यादि किम् ? । अन्तहत्वा मूषिका श्येनो गतः। अदाकृत्वा गत इति
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy