SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ समासपारण. .... (११७) परस्य कथयति । कणेमनस्तृप्तौ ॥३।१।६।। गम्यायां गतिः। कणेहत्य, मनोहत्य पयः पिबति । तमाविति किम् ? । तण्डुलावयवे कणे हत्वा ॥ पुरोऽस्तमव्ययम् ॥ ३।१।७॥ ___ गतिः॥ पुरस्कृत्य । अस्तंगत्य। अव्ययं किम् ? । पुरस्कृत्वा। नगरीरित्यर्थः॥ गत्यर्थवदोऽच्छः ॥३।१।८॥ गतिः ॥ अच्छगत्य । अच्छोध ॥ तिरोऽन्तौ ॥३।१।९॥ गतिः । तिरोभूय ॥ कृगो नवा ॥३।१।१०॥ तिरोऽन्तधौं गतिः ॥ तिरस्कृत्य । तिरःकृत्य । पक्षे तिरस्कृत्वा ॥ मध्येपदेनिवचनेमनस्युरस्यनत्याधाने॥३।१।११॥ __ एते कुगो योगे गतयो वा स्युः ॥ मध्येकृत्य । मध्येकृत्वा । पदेकृत्य । पदेकृत्वा। निवचनेकृत्य। निवचनेकृत्वा। मनसिकृत्या मनसिकृत्वा। उरसिकृत्य। उरसिकृत्वा ॥ उपाजेन्वाजे ॥३।१। १२॥ एतौ दुर्वलस्य भग्नस्य वा बलाधानायौँ कगो योगे गती वा॥ उपाजेकृत्य । उपाजेकृत्वा । अन्वाजेकृत्य । अन्याजेकला ॥ स्वाम्येऽधिः ॥३।१।१३।। कुग्योगे वा मतिः॥ चैत्रं ग्रामे अधिकृत्य। अपिछत्वा वा गतः।
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy