SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ (११२) भोरचुहेमनमायाकरणम्. स्यादेः॥ उन्मत्तगङ्ग देशः। अत इति किम् ?। अधिनि । अपञ्चम्या इति किम् ? । उपकुम्भात् ।। वा तृतीयायाः ॥३।२।३॥ अतोऽव्ययीभावस्याम् ॥ किं न उपकुम्भेन । उपकुम्भम् । तत्सम्बन्धिन्या इति किम् ?। किं नः प्रियोपकुम्भेन ॥ सप्तम्या वा ॥३।२।४॥ अतोऽव्ययीभावस्याम् ॥ उपकुम्भे। उपकुम्भम् । तत्सम्बन्धिन्या इवि किम् ?। प्रियोपकुम्भे ॥ ऋद्धनदीवंश्यस्य ॥३।२। ५॥ एतदन्तस्याव्ययीभावस्यादन्तस्य सप्तम्या अम् ॥ सुमगधम् । उन्मत्तगङ्गम् । एकविंशतिभारद्वाज वसति । प्रतिपदोक्तस्यैव ग्रहणादिह न । उपगङ्गे ॥ अनतो लुप् ॥ ३ । २।६॥ अव्ययीभावस्य स्यादेः ।। उपवधु । अनत इति किम् ? । उपकुम्भात् । तत्सम्बन्धिविज्ञानादिह न । प्रियोपवधुः ॥ . संख्या समाहारे ।।३।१।२८ ॥ नदीभिः सहाव्ययीभावः समासः ॥ द्वियमुनम् । पञ्चनदम् । समाहारे किम् ? । एकनदी॥ वंश्येन पूर्वार्थे ॥ ३ । १ । २९ ॥ सङ्ख्या समस्यते सोऽव्ययीभावः ॥ विद्यया जन्मना वा एकसन्तानो वंशः। एकमुनि व्याकरणस्य । सप्तकाशि राज्यस्य। विद्यया तताममेदविवक्षायामेकमुनि ब्याकरणम् । पूर्वार्थ इति किम् ?। द्विसुनिकं व्याकरणम् ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy