SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ संज्ञाप्रकरणम्. ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ ~ - ~ ~ ~ - ~ ~ - ~ - ~ ~ - ~ - ~ ~ - ~ ~ --- - ~ ~ विवृततमभेदात् । स्पृष्टं करणं वाणाम् । ईषत्स्पृष्टमन्तस्थानाम् । विकृतं स्वराणाम् । ईषद्वितं शषसहानाम् । विकृततरमेदोतोः। अतिविकृततरमैदौतोः । अतिविकृततममवर्णस्य ।। अनन्तः पञ्चम्याः प्रत्ययः ॥ १।१ । ३८ ॥ विहितः ॥ स्यौजसमौशस्टाभ्यांभिस्ङेभ्यांभ्यसङसिभ्यांभ्यसङसोसांङयोस्सुपां त्रयी त्रयी प्रथमादिः ॥ १ । १ । १८॥ इजशटङपाश्चेतः॥ स्त्यादिर्विभक्तिः ॥१।१ । १९॥ सुप्स्यामहिपर्यन्तः ॥ तदन्तं पदम् ॥ १।१। २०॥ सविशेषणमाख्यातं वाक्यम् ॥१।१।२६॥ क्रियार्थो धातुः ॥३।३।३॥ साध्यमानलक्षणा क्रियाऽर्थो यस्य स धातुः ॥ न प्रादिरप्रत्ययः॥३।३।४॥ धातोरवयवः ॥ चादयोऽसत्त्वे ॥ १।१ । ३१ ॥ अव्ययानि स्युः॥ ___ धातोःपूजार्थस्वतिगतार्थाधिपर्यतिकमार्थातिवर्जः प्रादिरुपसर्गः प्राक् च ॥ ३ । १ । १॥ धातोरिति पश्चमी षष्ठी च॥ षष्ट्यर्थो द्योतकत्वम् । प्रादीनां क्रिया
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy