SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ~ ~ ~ ~ wwwwwwwwwwwwwwwwww (१०८) श्रीलघुहेमप्रचारपाकरणम्. बहुव्रीहेः कच् । प्रियदधिकः । प्रियोरस्कः। बहुसर्पिष्कः । अमधुकः । बहूपानत्कः । अशालिकः ॥ पुमनहुन्नौपयोलक्ष्म्या एकत्वे ७।३ । १७३ ॥ बहुव्रीहेः कच् । अपुंस्कः। प्रियानडुत्कः । अनौकः । अपयस्कः। सुलक्ष्मीकः । एकत्वे किम् ? । द्विपुमान् २॥ नञोऽर्थात् ॥ ७।३ । १७४ ॥ बहुव्रीहेः कच । अनर्थकं वचः ॥ शेषाहा ॥ ७।३। १७५ ॥ बहुव्रीहेः कच । बहुखट्वकः। बहुखट्वः । शेषात् किम् ? । प्रियपथः॥ बहोर्डे ॥ ७।३ । ७३ ॥ डस्य प्राप्तिर्यतस्ततः समासान्तो डः कच्च न स्यात् ॥ उपबहवो घटाः । ड इति किम् ? । प्रियबहुकः ॥ न नानि ॥ ७।३। १७६ ॥ कच् । बहुदेवदत्तो ग्रामः ॥ ईयसोः॥ ७ । ३ । १७७ ॥ ___ बहुव्रीहे: कच् न । बहुश्रेयान् । लिङ्गविशिष्टस्यापि ग्रहणात् बहुश्रेयसी ॥ यादीदतः के ॥ २।४ । १०४ ॥ इस्वः । पविका । सोमपकः । लक्ष्मिका । वधुका । इति प्राप्ते ॥ न कचि ॥ २।४।१०५॥ ब्यादीदूतो इस्वः । बहूकुमारीकः । बहुकीलालपाकः । इत्यादि ॥ नवापः ॥२।४। १०६ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy