SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ समाजक कचि ह्रस्वः । प्रियखट्वकः । प्रियखट्वाकः ॥ उष्ट्रमुखादयः ।। ३ । १ । २३ ॥ बहुलं बहुव्रीहिसमासा निपात्यन्ते ॥ उस्ट्रस्य मुखमिव मुखमस्य उष्ट्र मुखः । वृषस्कन्धः ॥ सहस्तेन ।। ३ । १ । २४ ॥ अन्यपदार्थे समस्यते स च बहुव्रीहिः । सकर्मकः ॥ सहानुल्ययोगे ॥ ७ । ३ । १७८ ॥ बहुव्रीहेः कच न ॥ सपुत्रो याति । तुल्ययोग इति किम् ? । सलोमकः ॥ भ्रातुः स्तुतौ ।। ७ । ३ । १७९ ॥ ( १०९ ) बहुव्रीहेः कच् न ॥ सुभ्राता ॥ नाडीतन्त्रीभ्यां स्त्राङ्गे ॥ ७ । ३ । १८० ।। बहुव्रीहेः कच् न ॥ बहुनाडिः कायः । बहुतन्त्रीग्रवा । स्वान इति किम् ? । बहुनाडीकः स्तम्बः ॥ निष्प्रवाणिः ॥ ७ । ३ । १८१ ॥ कजभावो निपात्यः । निष्प्रवाणिः पटः ॥ सुभ्रवादिभ्यः ॥ ७ । ३ । १८२॥ कच् न । सुभ्रूः । बरोरूः ॥ दिशो रूढधान्तराले ॥ ३ । १ । २५ ॥ नाम रूढचैव दिशो वाचिना नाम्नाऽन्यपदार्थे वाच्ये समस्यते स च बहुव्रीहिः ॥ दक्षिणपूर्वा दिक् । कथं पश्चिमदक्षिणा, कर्मधारयोऽयम् । बहुव्रीहौ हि सर्वनाम्नः पूर्वनिपातः स्यात् । रूढचेवि
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy