SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ समासभकरण समासपकरणम्. (१०७) VVVFruyurveyvvvur rvvvvvvvvvvvvvv पूर्वपदस्थाद्रवर्णात् परस्य नो णः । प्रणसं मुखम् ॥ __ वेः खुनग्रम् ॥ ७ । ३ । १६३ ॥ नासिकाया बहुव्रीहौ । विखुः । विनः । विग्रः ॥ __ जायाया जानिः ॥ ७ । ३ । १६४ ।। बहुव्रीहौ । युवजानिः॥ व्युदः काकुदस्य लुक् ॥७।३ । १६५ ॥ बहुव्रीहौ । विकाकुन् । उत्काकुत् ॥ पूणाहा ॥ ७।३। १६६ ॥ बहुव्रीहौ काकुदस्य लुक् । पूर्णकाकुत् । पूर्णकाकुदः ।। ककुदस्यावस्थायाम् ।। ७।३। १६७ ॥ बहुव्रीही लुक् ।। पूर्णककुद् युवा । अककुद् बालः॥ त्रिककुदिरौ ॥ ७।३। १६८ ॥ गिरावर्थे । परस्य ककुदशब्दस्य ककुनिपात्यः । त्रिककुगिरिः ॥ स्त्रियामूधसो न् ॥ ७।३ । १६९ ॥ बहुव्रहौ। कुण्डोत्री गौः॥ इनः कच ॥७।३। १७०॥ बहुव्रीहेः स्व्यर्थात् । बहुदण्डिका सेना ॥ ऋन्नित्यदितः ॥ ७ । ३ । १७१ ॥ बहुव्रहेः कच् । बहुकर्तृकः । बहुनदीको देशः । नित्येति किम् ? । पृथुश्रीः २॥ दध्युरःसार्पर्मधूपानच्छालेः ॥७।३ । १७२ ॥ ३
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy