SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ vvvv wwwvvvvvv (१०६) भीलघुहेमप्रभाव्याकरणम्. बहुव्रीहौ ॥ संजः । संज्ञः । मनुः । प्रशः।। वोर्वात् ॥७।३।१५६ ॥ मानोर्बहुव्रीहौ जुझौ । ऊर्ध्वतुः । ऊर्ध्वज्ञः । ऊर्ध्वजानुः ।। सुहृदुहृन्मित्रामित्रे ॥ ७ । ३ । १५७ ॥ निपात्यम् । मित्रामित्र इति किम् ? । मुहृदयो मुनिः। दुहृदयो न्यायः ॥ धनुषो धन्वन् ।। ७ । ३ । १५८ ॥ बहुव्रीहौ । शाधन्वा ॥ वा नानि ॥ ७।३। १५९ ॥ धनुषो बहुव्रीहौ धन्वन् । पुष्पधन्वा। पुष्पधनुः ॥ खरखुरान्नासिकाया नस् ॥ ७ । ३ । १६० ॥ बहुव्रीहौ नान्नि। थान्नाम्न्यगः ॥ २।३।६४ ॥ रघुवर्णात् परस्योत्तरपदस्थस्य नो णः । खरणाः। खुरणाः। नाम्नीति किम् ? । मेषनासिकः । अग इति किम् ? । ऋगयनम् ॥ अस्थूलाच नसः ॥ ७।३ । १६१ ॥ . खरखुराभ्यां नासिकाया बहुव्रीही नाम्नि ॥ द्रणसः॥ खरणसः । खुरणसः । अस्थूलादिति किम् ? । स्थूलनासिकः ॥ उपसर्गात् ॥ ७।३ । १६२ ॥ नासिकाया नसो बहुव्रीहौ ॥ नसस्य ॥२।३।६५॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy