SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ .. समासमकरणम. (१०५) वोपमानात् ॥ ७।३।१४७.॥ परो यो गन्धस्तदन्ताबहुव्रीहेरित् । उत्पलगन्धि उत्पलगन्धं वा मुखम् ॥ पात्पादस्याहस्त्यादेः ॥ ७ । ३ । १४८ ॥ उपमानात् परस्य बहुव्रीहौ।व्याघ्रपात्। अहस्त्यादेरिति किम् ?। हस्तिपादः । अश्वपादः ॥ कुम्भपद्यादिः॥७।३। १४९ ॥ कृतपादन्तो ङयन्त एव बहुव्रीहिर्निपात्यः । कुम्भपदी। जालपदी ॥ सुसंख्यात् ॥ ७ । ३ । १५० ॥ पादस्य बहुव्रीही पात् । सुपात् । द्विपात् ।। वयसि दन्तस्य दतः ॥ ७ । ३। १५१ ॥ सुसंख्याद् बहुव्रीहौ । सुदन् । विदन् । स्त्रियां मुदती। पोडन् । वयसि किम् ? । सुदन्तः ॥ स्त्रियां नाम्नि ॥ ७।३।१५२ ॥ बहुव्रीहौ दन्तस्य दतः । अयोदती । स्त्रियां किम् ? । वज्रदन्तः ॥ श्यावारोकाहा ॥ ७।३।१५३॥ दन्तस्य बहुव्रीहौ दतर्नान्नि। श्यावदन्। श्यावदन्तः। अरोकदन्। अरोकदन्तः॥ वाऽग्रान्तशुद्धशुभ्रवृषवराहाहिमूषिकशिखरात् ॥ ७।३। १५४ ॥ . . . दन्तस्य बहुव्रीही दतः। कुड्मलाग्दन्। कुड्मलाग्रन्तः । एवं शुद्धदन , शुद्धदन्त इत्यादि॥ -- सम्प्राजानोर्जुज्ञौ ॥ ७।३।१५५ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy