________________
.. समासमकरणम.
(१०५)
वोपमानात् ॥ ७।३।१४७.॥ परो यो गन्धस्तदन्ताबहुव्रीहेरित् । उत्पलगन्धि उत्पलगन्धं वा मुखम् ॥
पात्पादस्याहस्त्यादेः ॥ ७ । ३ । १४८ ॥
उपमानात् परस्य बहुव्रीहौ।व्याघ्रपात्। अहस्त्यादेरिति किम् ?। हस्तिपादः । अश्वपादः ॥
कुम्भपद्यादिः॥७।३। १४९ ॥ कृतपादन्तो ङयन्त एव बहुव्रीहिर्निपात्यः । कुम्भपदी। जालपदी ॥
सुसंख्यात् ॥ ७ । ३ । १५० ॥ पादस्य बहुव्रीही पात् । सुपात् । द्विपात् ।।
वयसि दन्तस्य दतः ॥ ७ । ३। १५१ ॥
सुसंख्याद् बहुव्रीहौ । सुदन् । विदन् । स्त्रियां मुदती। पोडन् । वयसि किम् ? । सुदन्तः ॥
स्त्रियां नाम्नि ॥ ७।३।१५२ ॥ बहुव्रीहौ दन्तस्य दतः । अयोदती । स्त्रियां किम् ? । वज्रदन्तः ॥
श्यावारोकाहा ॥ ७।३।१५३॥ दन्तस्य बहुव्रीहौ दतर्नान्नि। श्यावदन्। श्यावदन्तः। अरोकदन्। अरोकदन्तः॥
वाऽग्रान्तशुद्धशुभ्रवृषवराहाहिमूषिकशिखरात् ॥ ७।३। १५४ ॥ . . .
दन्तस्य बहुव्रीही दतः। कुड्मलाग्दन्। कुड्मलाग्रन्तः । एवं शुद्धदन , शुद्धदन्त इत्यादि॥ --
सम्प्राजानोर्जुज्ञौ ॥ ७।३।१५५ ॥