SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwwwwwwww (१०४) श्रीमधुहेमप्रभाव्याकरणम्. नबादिभ्यश्च बहुव्रीहेरस् । मन्दमेधाः । अल्पमेधाः । अमेधाः । मुमेधाः । दुर्मेधाः ॥ जातेरीयः सामान्यवति ॥ ७।३। १३९ ॥ बहुव्रीहेः॥ ब्राह्मणजातीयः। सामान्याश्रयेऽन्यपदार्थे इति किम् ?। बहुजातिगामः ॥ भृतिप्रत्ययान्मासादिकः ॥ ७।३ । १४०॥ बहुब्रीहेः । पञ्चकमासिकः । मासात् किम् ? । पञ्चकदिवसकः ॥ द्विपदाद् धर्मादन् ॥ ७ । ३ । १४१ ॥ बहुव्रीहेः । साधुधर्मा। द्विपदादिति किम् ? । परमस्वधर्मः ॥ सुहरिततृणसोमाजम्भात् ॥ ७।३।१४२ ॥ बहुव्रीहेरन् । सुजम्मा । हरितजम्मा । तृणजम्भा । सोमजम्मा ॥ दक्षिणेर्मा व्याधयोगे ॥ ७।३। १४३ ॥ बहुव्रीहिनिपात्यः। ईमैं बहु व्रणं वा। दजिगेर्मा मृगः । व्याधयोग' इति किम् ? । दक्षिणेमः पशुः ॥ सुपूत्युत्सुरभेर्गन्धादिद्गुणे ॥७।३ । १४४ ॥ बहुव्रीहेः । सुगन्धि, पूतिगन्धि, उद्गन्धि, सुरभिगन्धि द्रव्यम् । गुंण इति किम् ? । द्रव्ये सुगन्ध आपणिकः ॥ वागन्तौ ॥ ७ । ३ । १४५॥ स्वादिभ्यः परो यो गन्धस्तदन्ताबहुव्रीहेरित् । सुगन्धिः मुगन्धो वा कायः। एवं पूतिगन्धिः पूतिगन्धः इत्यादि । वाल्पे ॥ ७।३।१४६ ॥ यो गन्धस्तदन्ताद् बहुव्रीहेरिन् । सपगन्धि सूपगन्ध वा भोजनम् ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy