SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ - समासप्रकरणम. (१०३) पूरणीभ्यस्तत्प्राधान्येऽप् ॥ ७ । ३ । १३० ॥ कल्याणीपश्चमा रात्रयः । तत्माधान्य इति किम् ?। कल्याणपशमीकः पक्षः॥ नसुव्युपत्रेश्चतुरः ॥ ७।३ । १३१ ॥ बहुव्रीहेरय समासान्तः । अचतुरः । सुचतुरः । विचतुरः। उपचतुराः। त्रिचतुराः॥ अन्तर्बहिन्यों लोनः ॥७।३। १३२ ॥ बहुव्रीहेरम् ॥ अन्तर्लोमः । बहिर्लोमः॥ भान्नेतुः ॥७।३। १३३॥ बहुव्रीहेरम् । मृगनेत्रा निशा॥ नाभेर्नानि ॥ ७।३ । १३४ ॥ बहुव्रीहेरम् । पद्मनाभः । नानीति किम् ? विकसितवारिजनाभि । नबहोचो माणवचरणे ॥ ७ । ३ । १३५ ॥ बहुव्रीहरए यथासङ्ख्यम् । अनृचो माणवः । बचबरणः । माणवचरणे इति किम् ?। अनुकं साम । वहट्टकं सूक्तम् । ऋक्पूरित्येवसिद्ध नियमाथै वचनम् ॥ नसुदुभ्यः सक्तिसक्थिहलेवा ॥ ७।३। १३६ ॥ बहुव्रीहेरम् । असक्तः । असक्तिः । मुसक्तः । सुसक्तिः । दु:सक्तः। दुःसक्तिः। एवं सक्थिहलिभ्याम् ।। प्रजाया अस् ॥ ७ । ३ । १३७ ।। नादिभ्यो बहुव्रीहेः ॥ अमजाः । मुमजाः । दुष्पजाः॥ मन्दाल्पाच मेधायाः ॥ ७।३।१३८ ।
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy