SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ( १०२ ) श्रीलघुहेमप्रभाव्याकरणम्. तद्धिताककोपान्त्य पूरण्याख्याः ॥ ३ । २ । ५४ ॥ परत: स्त्रियः पुंवन्न । मद्रिकाभायैः । कारिकाभार्यः । पचमीभार्यः । दत्ताभायैः । तद्धिताकेति किम् ? | पाकभार्यः ॥ तद्धितः स्वरवृद्धिहेतुररक्तविकारे ।। ३ । २ । ५५ ॥ परतः स्त्री पुंत्रन । माथुरीभार्यः । तद्धित इति किम् ? । कुम्भकारभार्यः । स्वर इति किम् ? । वैयाकरणभार्यः । दृद्धिहेतुरिति किम् ? | अर्धमस्थभार्यः । अरक्तविकार इति किम् ? । काषायगृहतिकः । लौहेषः ॥ स्वाङ्गान्ङीजतिश्चामानिनि ३ । २ । ५६ ॥ परतः स्त्री पुंत्रन्न । दीर्घकेशीभार्यः । कठीभार्यः । शूद्राभार्यः । स्वाङ्गात् किम् ? । पङ्कुभार्यः । अमानिनीति किम् ? । दीर्घकेशमानिनी ॥ बहुव्रीहेः काष्ठे टः ॥ ७ । ३ । १२५ ॥ अङ्गुल्यन्तात् समासान्तः । यङ्गुलं काष्ठ । काष्ठे किम ? | पञ्चाङ्गुलिईस्तः ॥ सक्थ्यक्ष्णः स्त्राङ्गे ॥ ७ । ३ । १२६ ॥ एतदन्ताद्बहुव्रीहेष्टः । दीर्घसक्थः । स्वक्षी । स्वाङ्ग इति किम् ? | दीर्घसवध्यनः ॥ द्वित्रेर्मूनों वा ॥ ७ । ३ | १२७ ॥ बहुव्रीहेष्टः । द्विमूर्धः । द्विमूर्धा । त्रिमूर्धः । त्रिमूर्धा ॥ सुप्रातसुश्वसुदिवशारिकुक्षचतुरसैणीपदाजपद प्रोष्ठपदभद्रपदम् ॥ ७ । ३ । १२९ ॥ एते बहुव्रीहयो डान्ता निपात्यन्ते ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy