SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ( २ ) श्रीलघुहेमप्रभाव्याकरणम् मुखेनैवोच्चार्यमाणो निरनुनासिकः॥ अनवर्णा नामी ॥ १।१।६॥ लदन्ताः समानाः ॥१।१। ७॥ ए ऐ ओ औ सन्ध्य क्षरम् ॥ १।१।८॥ अंअः अनुस्वारविसौ ॥ १।१।९॥ कादिर्व्यञ्जनम् ॥ १।१।१०॥ हान्तः ॥ अपञ्चमान्तस्थोधुट् ॥ १।१ । ११ ॥ पञ्चको वर्गः ॥ १।१ । १२॥ कादिषु ॥ आद्यद्वितीयशषसा अघोषाः ॥ १।१ । १३ ॥ अन्योघोषवान् ॥ १।१।१४ ॥ यरलवा अन्तस्थाः ॥ १। १ । १५॥ यरलवाः सानुनासिका निरनुनासिकाश्च ॥ अंअः क २८ पशषसाःशिट् ॥ १।१।१६ ॥ तुल्यस्थानास्यप्रयत्नः स्वः ॥ १।१ । १७ ॥ यत्र पुद्गलस्कन्धस्य वर्णभावापत्तिस्तत्स्थानं कण्ठादि । अवर्णहविसर्गकवर्गाः कण्ठ्याः । इवर्णचवर्गयशास्तालव्याः । उवर्णपवर्गोपध्मानीया ओष्ठयाः। ऋवर्णटवर्गरषा मूर्धन्याः। लुवर्णतवर्गलसा दन्त्याः। एऐ तालव्यौ। ओऔ ओष्ठयौ । वो दन्त्योष्ठयः। जियश्च जिह्वामूलीयः। नासिक्योऽनुस्वारः। ङञणनमा स्वस्थाननासिकास्थानाः। सपश्चमान्तस्थो ह उरस्यः॥ आस्यप्रयत्न आन्तरः संरम्भः, स सप्तधा, स्पृष्टेषत्स्पृष्टविट्टतेषद्वितविकृततरातिविकृततराति
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy