________________
परिशिष्ट (घ )
U
क्वचिद्वाजिहेषारवैर्लग्नवादं क्वचिच्चारुचैत्यावली भ्राजमानं ।
'कचित्साधुसाध्वीकृताध्यायघोषं, क्वचित्कामुकाविष्कृतप्रेमपोषं ॥
क्वचिद्दिव्यनव्यांगनारूपरे (पं) खं । क्वचिद्वारिमध्यभ्रमन्नौवरेण्यं ॥ क्वचित्साधुभिर्दीयमानोपदेशं ।
कचित्कृप्तविस्फारशृंगारवेषं, क्वचित्तीरसांयात्रिकोत्तीर्णपण्यं क्वचित्स्वर्ण पीठोपविष्टक्षमेशं, कचित्सूरिमंत्रस्मृतौ लीनबुद्धं, क्वचिद्राजसंसद्भवनमल्लयुद्धं ॥ क्वचित्स्तंभनाधीशचैत्यप्रधानं, क्वचित्सद्गुरु स्तूपरूपप्रतानं । ततःकिंबहूक्त्या (समृद्ध्या) सुवृद्ध्या, सुनाशीरपुर्याः सद्दक्षं सुवृक्षं ॥ पुरं स्तंभतीर्थ सुतीर्थे च ।
तस्मिंस्तथोक्केशवंशांबुजोद्बोधने भास्करा रैहडीये कुले गाढराढाधराः, श्रीमदुद्रोहरत्नानि, सल्लक्षणज्ञान विज्ञानचातुर्य विद्याचणाः शीलभास्वच्छ्रिया देविमातुः प्रलब्धावताराः, कला केलिरूपरेखातिसारा, लसत्पंचधात्रीभृशं पाल्यमाना, द्विसप्तप्रमाः सज्वला सत्कलामंडिता, पंडिताः, सर्वदक्षाः पुनर्लब्धलक्षाः, विनीताः सुगीताः सुमित्राः पवित्राः सुलावण्यवाणीसुधारंजिताने कलोकाः सरोकाः सुदाक्षिण्यनैपुण्या जाग्रत्प्रतापा विपापा, गुरोर्जेन माणिक्यसूरेः सकाशाच्छ्रुतासार कांतारकारा विचाराः समुत्पन्नवैराग्यरंगतरंगाः सरंगा गृहीतव्रताः सुव्रता गुप्तिगुप्ताः समित्याभियुक्ताः प्रमुक्ताः सुभुक्ताः श्रुतोक्तास्तपस्तेजसा दीप्यमानाः समानाः सुगानाः सुतानाः सुदाना : सुयानास्ततो जेसला मेरुदुर्गे सुवर्गे सुसर्गे गुरुप्रदत्तपट्टाधिकारास्ततो विक्रमे सत्क्रियाः श्रीफलवर्ध्या - महामंत्रशक्त्या प्रभोमंदिरे तालकोद्घाटकाः शात्रवोच्चाटका ढिल्लीपुनर्योगिनीसाधकाः सूरिमंत्रस्फुटाम्नाय संसाधकाः, गुर्जरेजर्जरे या तपोटैस्तपोटैः कृता गालिनिंदामयीपुस्तिका तद्विवादेषु सर्वत्र संप्राप्तजाग्रजयश्री प्रवादाः, पुनर्यद्गुणाकर्णनाकृष्टसंहृष्टत्साहिना मानसम्मानपूर्व समाकारिता लाभपुर्यां यकैः साहिछप्पाप्रयोगेण अंगे कर्लिंगे सुवंगे प्रयागे सुयागे सुहट्टे, पुनश्चित्रकूटे त्रिकूटे कराटे वराटे च लाटेच नाटे, पुनर्मेदपाटे तथा नाहले डाहले
२८०
'क्वचिन्मत्तमातंग घंटा निनाद, चिद्रम्ह म्यैर्जितस्वर्विमानं
"
-