SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ યુગપ્રધાન જિનચંદ્રસૂરિ २८७ शय्यंभवः श्रीयशोभद्रसूरींद्रनामाऽऽर्य संभूतसूरिश्व, मुनिर्गुणान कलापैस्तथा भद्रबाहुः, पुनः स्थूलभद्रो मुनींद्रश्च कोशा सुवेश्यामनोबोधकारी महाब्रह्मचारी लसल्लब्धिधारी नराणां वराणां भवांभोधितारी, तथाऽऽर्यो महागिर्यभिख्यः सुशिष्यः सुहस्ती प्रशस्ती, तथा शांतिसूरिर्गुणश्रेणिभूरिः पुनः श्रीहरेरग्रगो भद्रसूरिर्गभीरार्थप्रज्ञापनासूत्रसंदर्भविज्ञानविद्यावरेण्यः सुपुण्यश्च नीला ( श्यामा) र्यभट्टारकस्तारकः संसृतेः कारकः संपदामेष सांडि( ल्य ) लसूरिर्मुनी रेवतीमित्रनामार्यधर्मार्यगुप्तार्यनामान एवं समुद्रादि सूर्यार्य मंग्वार्य सौधर्मसूरींद्रमुख्याः सुदक्षाः, पुनर्भद्रगुप्तः सुगुप्तो यतो निर्गताः वार्द्धिसंख्येयशाखाः सुनागेंद्र चंद्रस्फुरनिर्वृतिस्फारविद्याधरोदारनामाभिरामा, द्विपंचाप्तपूर्वः सुपूर्वोऽनुवज्रादिमस्वामिसुरीश्वरो धीश्वरो रक्षितांतार्यसूरिः पुनः पुष्यमित्रः पवित्रस्तथाऽऽर्यादिनंदिः प्रभुर्नागहस्तः प्रशस्तस्ततो रेवतीसूरिराचार्यधुर्य सुगांभीर्यधैर्यादिवर्यः, परब्रह्मवान् ब्रह्मनामादिमद्वीपसंडिल्लसूरिर्हिमाद्वंतसूरिर्गणिर्वाचकाचार्यनागार्जुनः प्रार्जुनः सद्गुणैः, सूरिगोविंदसंभूतिसद्भावकौ, सूरिलौहित्यनामा, पुरि श्रीवल्लभ्यां यकः सर्वसिद्धांतवृंदानि तालादिपत्रे विचित्रे वरैर्लेखकेर्लेखयामास देवर्द्धिभट्टारकः, श्रीउमास्वामिसूरिभृशं भाष्यकर्त्ता जिनाद्भद्रसूरिस्ततो देवसूरिः, पुनर्नेमिचंद्र स्तथोद्योतनो वर्द्धमानो जिनाधीश्वरो जैनः चंद्रो ऽभयादेव सरिर्जिनाद्वल्लभो दत्तचंद्रौ पतिः श्रीजिनेशः प्रबोधश्च चंद्र: शिवाख्यो (?) जिनात्पद्मलब्धी च चंद्रोदयौ राजभद्रौ च चंद्रः समुद्रो जिनार्द्धसमाणिक्यसूरी च. पूर्वोक्तमंत्रांस्तथा तीर्थराजान् श्रीगुरून संपनीपत्य लेलिख्यते पार्वणे लेख एषोऽद्भुतः । २ । क्वचिदिह मणिरत्नमाणिक्यमालं क्वचिन्मुक्तमुक्ताफलालीप्रवालं । क्वचित्स्वर्णरूप्यादिपुंजैर्विशालं, क्वचित्स्वर्ण पट्टोल्लसच्छ्रे - ष्ठिभालं ॥ कचिद्धट्टपीठे लुठन्नालिकेरं, क्वचित्कांचनीराजिका श्रृंगबेरं । क्वचित्स्रस्तरीन्यस्तनानार्थमूलं, क्वचित्प्रस्फुटच्छाटिका पट्टकूलं ॥ क्वचिच्छाल्यधान्यादिगंजैर्गरिष्ठं, क्वचित्प्राज्यमाज्यादिकूपैर्वरिष्ठं । क्वचिद्विप्रशालापठच्छात्रवृंदं, क्वचित्पीयमानाप्तवाणीमरंदं ॥ क्वचिद्दीयमानार्थिवांछार्थदानं, क्वचित्कामिनी गीतसंगीतगानं । · 3
SR No.022908
Book TitleYugpradhan Jinchandrasuri
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherPaydhuni Mahavirswami Jain Derasar
Publication Year1962
Total Pages440
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy