SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ યુગપ્રધાન જિનચંદ્રસૂરિ ૨૯૧ जंगले सिंधुसोवीरकश्मीरजालंधरे गुर्जरे मालवे दक्षिणे काबिले पूर्वपंचाबदेशेष्व मारिर्भृशं पालयांचक्रिरे, प्रापि यौगप्रधानं पदं, स्तंभतीर्थोदधौ दापितं सर्वमीनाभयं यैः पंचकूलंकषासंगमे साधिताः सूरिमंत्रेण पंचापि पीरा महाभाग्यवैराग्यवंतः सदा जैनचंद्राः मुनींद्राः सुभट्टारकाः ॥ ९९९ ॥ प्रवरविदुररत्न निध्याह्वयाः श्रीउपाध्याय विद्वद्वजेंद्रा जयादिप्रमोदाः श्रिया सुंदराः सुंदरा रत्नतः सुंदरा धर्मतः सिंधुरा हर्षतो वल्लभाः साधुतो वल्लभाः प्राज्ञपुण्यप्रधानाः पुनः स्वर्णलाभास्तथा नेतृजीवर्षिभीमाभिधानास्तथेत्यादि सत्साधुसाध्वीद्विरेफत्र (जैः) जाः (?) सेवितांद्वियांभोजराजी मनोहारिणस्तांस्तथा मालकोट्टात्तटान्मेदिनीतश्च शिष्याणुसिद्धांतचारुगणिहर्षतो नंदनो रत्नलाभो मुनिर्वर्द्धमानो मेघरेषाभिधानौ तथा राजसी खीमसी ईश्वरो गंगदासो गणादिः पतिर्ज्येष्ठनामा मुनिः सुंदरो मेघजीत्यादि यत्याश्रितः कार्त्तिकेया क्षिमित्यद्भुतावर्त्तवत्या प्रणत्या च विज्ञप्तिमेवं चंचरीकर्त्ति, वर्वर्त्ति निःश्रेयसश्रेणिरत्राप्तसत्पूज्यराजक्रमांभोजमंदारसारप्रसादात्, तथा पत्तनाच्छ्रीगुरूणा मिहादेशरतं गृहीत्वा विहृत्यानुसत्सार्थयोगेन सार्धं वरात्काणके पार्श्वनाथं च जूत्कृत्य वैशाखमासे द्वितीये नवम्यहि साडंबरं सन्मुहूर्त्ते ऽहमत्राजगामाशु, संघोऽपि सर्वो भवन्नामतः प्रापितो धर्मलाभं जहर्ष प्रकर्ष । ततः प्रातरुत्थाय संघाप्रतः श्रीविपाकश्रुते वाच्यमाने पुनर्हर्षनंदे मुनेर्मेघनाम्नः क्रमाद्वाणरुद्रादिकृष्णांहिपक्षाभिधाने तपस्यद्भुते वाह्यमाने प्रतिक्रांतिसामायिकाऽर्हत्पदादिसद्धर्मकायें विशेषेण सद्भव्यवर्गे भृशं प्रेर्यमाणे विमेयस्य सत्सप्तमांगे पुनः पाठ्यमाने सति श्रीमहापर्व - राजाधिराजः समागान्नदोत्पन्नं रंगद्विवेकातिरेकेण सन्मंत्रिसंग्राममल्लेन भास्वत्कनीयः सम..... • न सद्धर्मशालां समागत्य संघस्य सम्यक् समक्षं क्षमाश्रांतिपूर्व स्फुटं कल्पपुस्तं प्रशस्तं समादाय सायं निजायां मुदा मंदिरायां स्फुरच्चंदिरायां समानीय कृत्वा निशाजागरां सुंदरां देवगुर्वादिगीतादिगानैः सुदानैः प्रगे सर्वसंघ समाकार्य वर्यातिविस्फार काश्मीरजन्मछटोच्छोट पूगीफलप्रौढसन्नालिकेरादिदानैः सत्कृत्य शृंगारितेभकुंभ स्थलारूढरंग कुमार २३
SR No.022908
Book TitleYugpradhan Jinchandrasuri
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherPaydhuni Mahavirswami Jain Derasar
Publication Year1962
Total Pages440
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy