SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન પ્રતિમા લેખસંગ્રહ ५. धातुनी योवीसी २५. सं.१५१८ वर्षे ज्येष्ठ वदि १० रवौ श्रीश्रीमालज्ञातीय श्रे. खोखा सुत वाघा भा. माणिकि सुत चूणाकेन पितृ - मातृ श्रेयोर्थं श्रीधर्मनाथादि चतुर्विंशतिपट्टः श्रीपूर्णिमापक्षे श्री श्रीगुणसमुद्रसूरिपट्टे श्रीगुणधीरसूरीणामुपदेशेन कारितः प्रतिष्ठितश्च विधिना वरुणुवास्तव्य श्रीरस्तु । ૧૦. તલાજા શ્રી સુમતિનાથ દેરાસરની પ્રતિમાના લેખો १. धातुनी पंयतीर्थी - २६. सं. १५१७ वर्षे फागुण सुदि २ शुक्रे श्री श्रीमालज्ञातीय सर्वसंघ भा. सरसति पु. पोमा भा. पोमादे पु. माहिराज - वानर - लाडण-धनासहितेन स्वपुण्यार्थं श्रीसुविधिनाथबिंबं का. प्र. श्रीनागेन्द्रगच्छे विनयप्रभसूरिभिः..................। २. धातुनी पंयतीर्थी - २७. सं. १४४७ वर्षे फा. शु. ८ सोमे प्राग्वाटज्ञातीय व्य. गोला वृद्ध भ्रातृ व्य. खेतल सुत व्य. धरणा भार्या सहजलदे सुत व्य. भीलाकेन स्वश्रेयोर्थं श्रीशांतिनाथमूलनायकसनाथा पंचतीर्थी कारिता प्रतिष्ठिता च श्रीनंदसूरिभिः । शुभमस्तु । 3. धातुनी खेडसतीर्थी २८. सं. १११४...... कारित (तं) । . लाडाकेन बिंबं ४. धातुनी पंयतीर्थी - २९. संवत् १५६९ वर्षे श्री श्रीवंशे सं. आसराज भा. पूतली श्राविकया वधूटी
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy