SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન પ્રતિમા લેખસંગ્રહ ૯. સોનગઢ મહાવીરચારિત્રરત્નાશ્રમ ઉપાશ્રયના દેરાસરની પ્રતિમાના લેખો १. धातुनी पंयतीर्थी - २१. संवत् १५४८ वर्षे वैशाख सुदि २ शनौ ओसवालज्ञातीय सं. झोटा भार्या धर्मिणि सुत सं. राम सं. लखु सुता बाई पूनीतया सं. राम सं. लखा स्वश्रेयसे श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं वृद्धगच्छे श्रीसूरिभिः । मांगल्यपुरवास्तव्य । २. धातुनी पंयतीर्थी - २२. सं. १४९४ वर्षे श्रीमालज्ञातीय सं. राजा भार्या रणादे पुत्र सं. धनराजेन भा. राजू पुत्र सीहा-सामंतसादिकुटुंबयुतेन स्वश्रेयोर्थं श्री आदिनाथबिंबं का. प्रतिष्ठितं तपा. श्रीमत् श्रीसोमसुंदरसूरिभिः ॥छ । उ. धातुनी पंयतीर्थी - २३. सं. १५१७ वर्षे वैशाख सुदि ३ सोमे श्रीश्रीमालज्ञातीय क्षे. (श्रे.?) वीराकेन भा. वाछू सुत साजणसहितेन पितृ - मातृ - सर्वपूर्वज श्रेयोर्थं श्रीविमलनाथपंचतीर्थी का. प्र. पिप्पलगच्छे भ. श्रीगुणरत्नसूरि उपदेशेन श्रीगुणसागरसूरिभिः । ४. धातुनी पंयतीर्थी - २४. १५२३ वर्षे माघ सुदि २ गुरौ श्री श्रीमालज्ञातीय व्य. परबत भार्या पूनादे सुत हरीआ-निरिआभ्यां पितृ-मातृनिमित्तं पुन्यार्थं आत्मश्रेयोर्थं श्रीश्रेयांशनाथबिंबं कारापितं श्रीपूर्णिमापु (प)ख्य भट्टारक श्री श्री श्रीकमलप्रभसूरिणा प्रतिष्ठितं विधिभिः सरधारग्रामे ।
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy