SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન પ્રતિમા લેખસંગ્રહ पद्माइसहितया पुत्र गंगदासपुन्यार्थं श्रीअंचलगच्छेशश्रीभावसागर सूरीणामुपदेशेन श्रीशीतलनाथबिंबं कारितं प्रतिष्ठितं च श्रीसंघेन । ५. पातुनी सती - ३०. ॥ ए. ॥ सं. १३७० वर्षे चैत्र वदि ५ शुक्रे डीसावालज्ञातीय व. रत्नसीह भार्या खेतु पुत्रिणी..... .........बिंबं कारितं प्रतिष्ठितं च.........................................। ६. पातुनी पंयताथा - ३१. संवत् १५९० वर्षे पोष वदि १२ रवौ उकेशज्ञातीय सो. जीवा भार्या समरादे नाम्न्या पुत्र सो. ...................... प्रमुखबहुपरिवारयुतया श्रीवासुपूज्यबिंबं कारितं प्रतिष्ठितं तपापक्षे श्रीहेमविमलसूरिपट्टालंकार गच्छनायकश्रीआनन्दविमलसूरिभिः ॥ श्रीरस्तु ॥ ૭. શ્રી સુમતિનાથ ભગવાનના મૂલ ગભારાની બહાર એક ગોખલામાં શ્રાવક-શ્રાવિકાની મૂર્તિ ઉપરનો લેખ - ३२. सं. १३३७ वैश्या. वदी १३ सोमे पल्लीवालज्ञा. व्य. हीमा भा. रायसिरी सुत मूलू-कर्माभ्यां उभयोर्युगलं कारितम् ॥छ।। ११. मद्राव દેરાસરની ધાતુપ્રતિમા ઉપરનો લેખ१. धातुनी सती - ३३. सं. १३७३ वर्षे श्रीमालीय वयजल भा. वयजलदे... ૩. અહિં મૂળનાયક પાર્શ્વનાથ ભગવાન આદિ ૩ આરસની તેમજ ૧ ધાતુની મૂર્તિ છે. દેરાસર સુંદર છે.
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy