SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન પ્રતિમા લેખસંગ્રહ माहिविदरवास्तव्य उसवंस लघुसाखाया सा प्रेमचंद .... पर्वतीर्थौ(?) तत्पुत्र सा. देवचंद श्रीमुनिसुव्रतबिंबं कारापितं [त]पा. विजयधर्मसरसूरिराज्ये प्रतिष्ठितं सत्रुंजयति (ती) र्थे । ७. घेटी જિનાલયની પ્રતિમાનો લેખ ૫ १. धातुनी पंयतीर्थी - १८. ॥ ए. ॥ सं. १५३६ वर्षे फागु. शुदि ३ दिने श्रीउकेशवंशे क. (कू.) चोपडागोत्रे सं. घिरा भा. सूरमदे पुत्र सारंगेन भ्रातृ सुरजन - सोनपाल पु. सामलयुतेन श्रीशांतिनाथबिंबं का. प्र. श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचंद्रसूरिभिः । ८. सींजडी जोडींग શ્રી શાંતિનાથ ભગવાનના દેરાસરની પ્રતિમાના લેખ १. धातुनी पंयतीर्थी - १९. संवत् १५०१ वर्षे माघ सुदि १३ गुरौ प्राग्वाटज्ञातीय मं. छाडा भा. रूडा सूत मं. ठाकुरसीह भा. फादू सु. मं. परबतेन मातुः श्रेयसे श्रीशीतलनाथबिंबं का.प्र. बृहत्तपापक्षे श्रीरत्नसिंहसूरिभिः । २. धातुनी खेडसमूर्ति - २०. सं. १८९३ वर्षे आवर्षे (?) माहमासे शुक्लपक्षे दशमीतिथौ बुधवासरे लींबडीनगरवास्तव्य संघसमुदायस्य श्रेयोर्थं श्रीपार्श्वनाथबिंबं कारापितं प्रतिष्ठितं च तपापक्षे भ. विजयदिणंदसूरिभि: ।
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy