SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ પ્રાચીન પ્રતિમા લેખસંગ્રહ ४. भंडारीया શ્રી પાર્શ્વનાથ ભગવાનના દેરાસરની પ્રતિમાના લેખો १. पातुनी पंयतीथी - १४. संवत् १५५९ वर्षे वैशाख वदि ११ गुरौ उकेशवंशे असलपुरागोत्रे सं. त्रीकम भा. कर्मा पुत्र सा. गोरुंद भा. कमरि पुत्र सा. श्रीपाल सा. जीवा प्रमुखकुटुंबयुतेन श्रेयसे श्रीपार्श्वनाथबिंबं कारितं प्र. तपागच्छा धिराजश्रीश्रीश्रीहेमविमलसूरिभिः । २. पातुनी पंयतीथी - १५. सं. १४७२ वर्षे वैशाख सुदि १२ ओसवालज्ञातीय व्य. लींबा भार्या मुंजी स. देवराज भार्या देवलदे पितृ-मातृश्रेयोर्थं श्रीशान्तिनाथबिंबं कारितं प्रतिष्ठितं जीरापल्लीगच्छे श्रीशालिभद्रसूरिभिः ॥छ।। ५. यो શ્રી આદીશ્વર ભગવાનના દેરાસરની પ્રતિમાનો લેખ १. पातुनी योवीसी 6५२नो ५ - १६. सं. १४२९ वर्षे माघ वदि ७ सोमे श्रीभावडारगच्छे श्रीश्रीमालज्ञा. व्य................. ...............श्रेयो) श्रीचतुर्विंशति(:)का. प्र. श्रीजिनदेवसूरिभिः । ૬. હાથસણી શ્રી વાસુપૂજ્ય સ્વામીના દેરાસરની પ્રતિમાનો લેખ १. पातुनी पंयतीर्थी - १७. सं. १८२५ व. ओकेशज्ञा. प्र. माघ सुदि १०......
SR No.022863
Book TitlePrachin Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay, Vijaysomchandrasuri
PublisherRander Road Jain Sangh
Publication Year2011
Total Pages168
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy