SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ૨૯૮ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર चाउम्मासियवरिसे उस्सग्गो खित्तदेवताए य । पक्खियसेज्जसुराए करिंति चउमासिएवेगे ॥ १००२ ॥ गतार्था ॥१००२॥ ननु यदि चतुर्मासिकादिषु भणितमिदं किमिति सांप्रतं नित्यं क्रियत इत्याह संपइ निच्चं कीरइ, संनिज्झाभवओ वि सिद्धाओ । वेयावच्चगराणं इच्चाइ वि बहुयालाओ ||१००३॥ व्याख्या सांप्रतमधुना नित्यं प्रतिदिवसं क्रियते विधीयते कस्मात्सान्निध्याभातस्तस्य करणाद्विशिष्टादतिशायिनो वैयावृत्यकराणां प्रतीतानामित्याद्यपि न केवलं कायोत्सर्गादीप्यऽपीत्यर्थः आदिग्रहणात्संतिकराणामित्यादि दृश्यं प्रभूतकालात् बहोरनेहस इति गाथार्थ : ॥१००३॥ इत्थं स्थिते किं कर्त्तव्यमित्याह - विग्घविघायणहेडं चेईहररक्खणाय निच्वंपि । कुज्जा पूयाईयं एयाणं धम्मवं किंच ॥ १००४॥ व्याख्या - विघ्नविघातनहेतोरुपसर्गनिवारकत्वेन आत्मन इति शेषः चैत्यगृहरक्षणाच्च देवभवनपालनात् नित्यमपि सर्वदा न केवलमेकदेत्यपि शब्दार्थः कुर्याद्विदध्यात् पूजादिकमादिशब्दात्कायोत्सर्गादिप्रकार: एतेषां ब्रह्मशांत्यादीनां धर्म्मवान् धामिक: अयमभिप्रायो यदि मोक्षार्थमेतेषां पूजादि क्रियते ततो दुष्टं, विघ्नादिवारणार्थं त्वदुष्टं, तदिति किंचेत्यभ्युच्चय इति गाथार्थः ॥ १००४॥ अभ्युच्चयमेवाह - मिच्छत्तगुणजुयाणं निवाइयाणं करिंति पूयाई । इहलोकए सम्मत्तगुणजुयाणं न उण मूढा ॥१००५॥
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy