SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ ७७ सचे हि विरियं नास्स कम्मं कल्याणपापकं न भरे वडढकिं राजा न पि यन्तानि कारये ॥४१॥ यस्मा च विरियं अत्थि कम्मं कल्याणपापकं तस्मा यन्तानि कारेन्ति राजा भरति वडढकिं ||४२ || यदि वस्ससतं देवो न वस्से न हिमं पते विनस्सेय्य अयं पजा ॥ ४३ ॥ उच्छिजेय्य अयं लोको यस्मा च वस्सती देवो हिमं चानुफुसीयति तस्मा सस्सानि पच्चन्ति रटुं च पलते चिरं ||४४|| गवं चे तरमानानं जिम्हं गच्छति पुंगवो सन्बा ता जिम्हं गच्छन्ति नेते जिम्हगते सति ॥ ४५ ॥ एवमेवं मनुस्सेसु यो होति सेटुसम्मतो सो चे अधम्मं चरति पगेव इतरा पजा सब्बं रहूं दुक्खं सेति राजा चे होति अधम्मको || ४६ ॥ गवं चे तरमानानं उजुं गच्छति पुंगवो नेत्ते उजुगते सति ॥४७॥ होति सेट्ठसम्मतो सो चेपि धम्मं चरति पगेव इतरा पजा, सब्बं रटुं सुखं सेति राजा चे होति धम्मिको ॥ ४८ ॥ महारुक्खस्स फलिनो आमं छिदन्ति यो फलं सब्बा ता उजुं गच्छन्ति एवमेव मनुस्सेसु यो रसं चस्स न जानाति बीजं चस्स विनस्सति ॥ ४९ ॥ महारुक्खूपमं रहूं अधम्मेन यो पसासति रसं चस्स न जानाति रट्टु चस्स विनस्सति ॥५०॥ महारुक्स फलिनो पक्कं छिन्दति यो फलं रसं चस्स विजानाति बीजं चस्स न नस्सति ॥ ५१ ॥ महारुक्खूपमं रट्ठ धम्मेन यो पसासति रसं चस्स विजानाति रहूं चस्स न नस्सति ॥ ५२ ॥ यो च राजा जनपदं अधम्मेन पसासति सब्बोसधीहि सों राजा विरुद्धो होति त्वत्तियो ॥ ५३ ॥ तत्येव नेगमे हिंसं ये युत्ता safarsa भोजदानवलीकरे स कोसेन विरुज्झति ॥५४॥ 731
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy