SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ 730 यस्स रुक्खस्स छायाय निसीदेय्य सयेय्य वा म तस्स साखं भजेय्य, मित्तदूभी हि पापको ॥३०॥ अथ अत्थे समुप्पन्ने समूलं अपि अम्बहे अत्थो मे सम्बलेनति सुहतो वानरो मया ॥३१॥ सोचे अत्यो च धम्मो च कल्याणो न च पापको भोतो चे वचनं सच्चं सुहतो वानरो मया ॥३२॥ अत्तनो चे हि वादस्स अपराधं विजानिय न मं त्वं गरहेय्यासि, मोतो वादो हि तादिसो ॥३३॥ अहेतुवादो पुरिसो यो च इस्सरकुत्तिको पुम्बेकती च उच्छेदी यो च खत्तविधो नरो, एते असप्पुरिसा लोके बाला पण्डितमानिनो, करेय्य तादिसो पापं अथो अनं पि कारये, असप्पुरिससंसग्गो दुक्खन्तो. कतुकुद्रयो ॥३४-३५॥ उरम्मरूपेन वाकासु पुब्बे असंकितो अजयूथं उपेति, हन्त्वा उराणिं अजियं अजं च चित्रासयित्वा येन कामं पलेति ॥३६॥ तथाविधेके समणब्राह्मणासे छदनं कत्वा वञ्चयन्ती मनुस्से अनासका थण्डिलसेय्यका रजोजल्लं उक्कुटिकप्पधानं परियायभत्तं च अपानकत्तं पापाचरा अरहन्तो वदाना ॥३७॥ एते असप्पुरिसा लोके बाला पण्डितमानिनो, करेग्य तादिसो पापं अथो अपि कारये, असप्पुरिससंसगो दुक्खन्तो कटुकुद्रयो ॥३८॥ याहु नत्थि विरियं ति हेतुञ्च अपवदन्ति [ये] परकारं अतकारञ्च ये तुच्छं समवण्णयु, एते असप्पुरिसा लोके बाला फन्डिनमानिनो, करेय्य तादिसो पापं अथो अअंपि कारये, असप्पुरिससंसग्णो दुक्खन्तो कटुकुद्रयो ॥३९-४०॥
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy