SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ 732 पहारवरखेतञ्जु संगामे कतनिस्समे उस्सिते हिंसयं राजा स बलेन विरुभति ॥५५॥ तत्थेव इसयो हिंसं सञते ब्रह्मचारयो अधम्मचारी खत्तियो सो सग्गेन विज्झति ।।५६॥ यो च राजा अधम्मट्ठो भरियं हन्ति अदूसिकं । लुई पसवते ठानं पुत्तेहि च विरुज्झति ॥५७॥ धम्मं चरे जनपदे नेगमेसु बलेसु च इसयो च न हिंसेय्य पुतदारे समं चरे ॥५॥ स ताविसो भूमिपति रपालो अकोधनो सामन्ते सम्पकम्पेति इन्दो व असुराधिपो ॥५९॥' :३६ : Mayūra aura Kaka अवस्सनेन मोरस्स, सिखिनो मञ्जमाणिनो । काकं तत्थ अपूजेसुं, मंसेन च फलेन च॥ यदा च सरसम्पन्नो, मोरो बावेरुमागमा । अथ लामो च सकारो, वायसस्स महायथ । याव नुप्पज्जती बुद्धो, धम्मराजा पभङ्करो। ताव अझे अपूजेसुं, पुथू समणब्राह्मणे ॥ यदा च सरसम्पन्नो, बुद्धो धम्मं अदेसयि । अथ लामो च सकारो, तित्थियानं अहायथा ति ॥ Māṁsāhāra Carcă हन्त्वा छेत्वा वधित्वा च, देति दानं असञतो। एविसं भत्तं भुञ्जमानो, स पापमुपलिम्पतिं ॥ पुत्तदारं पि चे हन्त्वा, देति दानं असमतो। भुञ्जमानो पि सप्पञो, न पापमुपलिम्पती ति ॥" १-जातक, पंचम खण्ड, महाबोधि जातक, पृ० ३१७-३२७ । २-सुत्तपिटके, खुद्दकनिकाये, जातकपालि, 'पठमो भागो', चतुक्कनिपातो, बावेरु जानक, ४-३३९-१५३ से १५६ ; पृ० १०४।। ३-सुत्तपिटके, खुद्दकनिकाये, जातकपालि 'पठमो भागो', दुकनिपातो, तेलोबाद जातक, २-२४६ १९२-१९३, पृ० ६४।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy