SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ 707 Samanjjafalapuccha "यथा नु खो इमानि, भन्ते, पुथुसिप्पायतनानि, सेय्यथिदं - हत्थारोहा अस्त्रारोहा रथिका धनुग्गहा चेलका चलका पिण्डदायका जग्गा राजपुत्ता पक्खन्दिनो महानागा सूरा चम्मयोधिनो दासिकपुत्ता आलारिका कप्पका न्हापका सूदा मालाकारा रजका पेसकार, नलकारा कुम्भकारा गणका मुद्दिका, यानि वा पनञ्ञानि पि एवंगतानि पृथुसिप्पायतनानि, ते दिट्ठेव धम्मे सन्दिट्ठकं सिप्पफलं उपजीवन्ति; ते तेन अत्तानं सुखेन्ति पीणेन्ति, मातापितरो सुखेन्ति पणेन्ति, पुत्तदारं सुखेन्ति पीणेन्ति, मित्तामच्चे सुखेन्ति पीणेन्ति, समण | ह्मणे सु उद्धगिकं दक्खिणं प्रति पेन्ति सोवग्गिकं सुखविपाकं सग्गसंवत्तनिकं । सक्का नु खो, भन्ते, एवमेव दिट्ठे धम्मे सन्दिद्विकं सामञ्ञफलं पञ्ञपेतुं" ति ? Cchatitthiyavada "अभिजानासि नो त्वं, महाराज, इमं पञ्हं अज्ञे समगब्रह्मणे पुच्छित । " ति ? " अभिजानामहं, भन्ते, इमं पञ्हं अज्ञ समणब्राह्मणे पुच्छिता " ति । "यथा कथं पन ते, महाराज, व्याकरिंसु, सचे ते अगरु भासस्तू” ति । "न खो मे, भन्ते, गरु, यत्थस्स भगवा निसिन्नो, भगवन्तरूपो वा" ति । "तेन हि महाराज, भासस्सू" ति । Puranakassapavado "एक मिदाहं, भन्ते, समयं येन पूरणो कस्सपो तेनुपसङ्कमि ; उपसङ्कमित्वा पूरणेन कस्सपेन सद्धि सम्मोदि । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिं । एकमन्तं निसिन्नो खो अहं, भन्ते, पूरणं कस्सपं एतदवोचं - 'यथा नु खो इमानि भो कस्सप, पृथु सिप्पायतनानि, ०....| " एवं वृत्ते, भन्ते, पूरणो कस्सपो मं एतदवोच - 'करोतो खो, महाराज, कारयतो छिन्दतो छेदापयतो पचतो पाचापयतो ० ......... इत्थंखो मे, भन्ते, पूरणो कस्सपो सन्दिट्ठिकं सामञ्ञफलं पुट्ठो समानो अकिरिय ब्याकासि । सेय्यथापि भन्ते, अम्बं वा पुट्ठो लबुजं ब्याकरेय्य, लबुजं वा पुट्ठो अम्बं ब्याकरेभ्य ; एवमेव खो मे, भन्ते, पूरणो कस्सपो सन्दिद्विकं सामञ्ञफलं पुट्ठो समानो अकिरियं ब्याकासि । तस्स मय्हं, भन्ते, एतदहोसि - 'कथं हि नाम मादिसो समणं वा ब्राह्मणं वा विजिते वसन्तं अपसादेतन्वं मज्ञेय्या' ति । खो खो अहं, भन्ते, पूरणस्स कस्सपस्त भासितं व अभिनन्दि पटिक्कोसि । अनभिनन्दित्वा अप्पटिकोसित्वा अनत्तमनो, अनत्तमनवाचं अनिच्छारेत्वा, तमेव वाचं अनुम्गण्हन्तो अनिकुज्जन्तो उट्ठायासना पक्कमि । " ७४
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy