SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ 706 वेदेहिपुत्तस्स परिवेदेसि – “ कप्पितानि खो ते, देव, हथियानानि । मज्ञसी" ति । यस्सदानि कालं अथ खो राजा मागधी अजातसत्त, वेदेहिपुत्ती पञ्चसु हत्थिनिकासतेसु पच्चेका इथियो आरोपेत्वा, आरोहणीयं नागं अभिरुहित्वा, उक्कासु धारियमानासु, राजगहम्हा निय्यासि महच्चा राजानुभावेन ; येन जीवकस्स कोमारभच्चस्स अम्बवनं तेन पाय्यासि । अथ खो रब्ञो मागधस्स अजातसत्तु स्स वेदेहिपुत्तस्स अविदूरे अम्बवनस्स अहुदेव भयं, अहु छमित्त, अहु लोमहंसो । अथ खो राजा मागधो अजातसत्त, वेदेहिपुत्त भीतो संविग्गो लोमहजातो जीवकं कोमारभच्चं एतदवोच— " कच्चि मं, सम्म जीवकं, न वञ्चेसि ? कच्चि मं, सम्म जीवक, न पलम्भेसि ? कच्चि मं, सम्म जीवक, न पच्चत्थिकानं देसि ? कथं हि नाम ताव महतो भिक्खुसङ्घस्स अद्धतेलसानं भिक्खुसतानं नेव खिपितसद्दो भविस्सति न उक्कासितसो न निग्घोसो" ति ! "मा भायि, महाराज ; मा भायि, महाराज । न ते, देव, वञ्चेमि । न तं देव, पलम्भामि । न तं देव, पच्चत्थिकानं देमि । अभिक्कम, महाराज, अभिक्कम, महाराज | एते मण्डलमाले दीपा झायन्ती" ति । अथ खो राजा मगधो अजातसत्तु वेदेहिपुत्तो यावतिका नामस्त भूमि नागेन गन्त्वा, नागा पच्चरोहित्वा पत्तिको व येन मण्डलमालस्स द्वारं तेनुपसङ्कमि, उपसङ्कमित्वा जीवकं कोमारभच्तं एतदवोच - " कहं पन, सम्म जीवक, भगवा" ति ? " एसी, महाराज, भगवा ; एसो, महाराज, भगवा मज्झिमं थम्भं निस्साय पुरत्थाभिमुखो निसिन्नो, पुरखतो भिक्खुसङ्घस्सा" ति । अथ खो राजा मागधो अजातसत्त वेदेहिपुत्तो येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा एकमन्तं अट्ठास । एकमन्तं ठितो खो राजा मागधो अजातसत्तु वेदेहिपुत्तो तुम्हीभूतं भिक्खुसङ्घ' अनुविलोकेत्वा रहदमिव विप्पसन्नं, उदानं उदानेसि – “इमिना मे उपसमेन उदयभद्दो कुमारो समन्नागतो होतु येनेतरहि उपसमेन भिक्खुसङ्घो समन्नागतो" ति । " अगमा खोत्वं, महाराज, यथापेम" ति । "पियो मे, भन्ते, उदयभद्दो कुमारो । इमिना मे, भन्ते, उपसमेन उदयभद्दो कुमारो समन्नागत होतु येनेतरहि उपसमेन भिक्खुसङ्घो समन्नागतो" ति । अथ खो राजा मागधो अजातसत्त, वेदेहिपुत्तो भगवन्तं अभिवादेवा, भिक्खुसङ्घस्स अञ्जलिं पणामेत्वा, एकमन्तं निसीदि । एकमन्त निसिन्नो खो राजा मागधी अजातसत्त वेदेहिपुत्तो भगवन्तं एतदवोच— "पुच्छेय्यामहं, भन्ते, भगवन्तं किञ्चिदेव देसं, सचे मे भगवा ओकासं करोति पञ्हस्स वेय्याकरणाया " ति । "पुच्छ, महाराज, यदाकङ्खसी" ति ।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy