SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ 708 Makkhaligosalavado " एक मिदाहं, भन्ते, समयं येन मक्बलि गोसालो........। Ajitakesakambalavado " एक मिदाहं, भन्ते, समयं येन अजितो केसकम्बलो........ Pakudhakaccayanavado " एक मिदाहं, भन्ते, समयं येन पकुधो कच्चायनो०...''। Niganthanātaputtavado "एक मिदाहं, भन्ते, समयं येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि ; उपसङ्कमित्वा निगण्ठेन नापुत्तेन सद्धि सम्मोदि । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि । एकमन्तं मिसिन्नो खो अहं, भन्ते, निगण्ठं नाटपुत्तं एतदवोचं - 'यथा नु खो इमानि भो अग्गवेसन, पुथु सिप्पायतनानि "पे०सक्का नु खो, भो अग्गिवेस्सन, एवमेव दिट्ठेव धम्मे सन्दिद्विकं सामञ्ञफलं पञ्ञपेतुं' ति ? "एवं वुत्ते, भन्ते, निगण्ठो नाटपुत्तो मं एतदवोच— 'इध, महाराज, निगण्ठो चातुयामसंवरसंवुतो होति । कथं च, महाराज, निगण्ठो चातुयामसंवरसंवुतो होति ? इध, महाराज, निगण्ठो सब्बवारिवारितो च होति, सब्बवारियुत्तो च सब्बवारिधुतो च, सब्बवारिफुटो च । एवं खो, महाराज, निगण्ठो चातुयामसंवरसंवुतो होति । यतो खो, महाराज, निगण्ठो एवं चातुयामसंवरसंवुतो होति ; अयं बुच्चति, महाराज, निगण्ठो गतत्तो च यतत्तो च ठितत्तो चा' ति । " इत्थं खो मे, भन्ते, निगण्ठो नाटपुतो सन्दिट्ठिकं सामञ्ञफलं पुट्ठो समानो चातुयामसंवरं व्याकासि । सेय्यथापि, भन्ते, अम्बं वा पुट्ठो लबुजं ब्याकरेय्य, लबुजं वा पुट्ठो अम्बं ब्याकरेय्य ; एवमेव खो मे, भन्ते, निगण्ठो नाटपुत्तो सन्दिद्विकं सामञ्ञफलं पुट्ठो समानो चायामसंवरं व्याकासि । तस्स मय्हं, भन्ते, एतदहोसि - 'कथं हि नाम मादिसो समणं वा ब्राह्मणं वा विजिते वसन्तं अपसादेतब्बं मज्ञेय्या' ति । सो खो अहं, भन्ते, निगण्ठस्स नाटपुत्तस्स भासितं नेव अभिनन्दि नप्पटिक्कोसि । अनभिनन्दित्वा अप्पटिक्कोसित्वा अनत्तमनो, अनत्तमनवाचं अनिच्छारेत्वा, तमेव वाचं अनुग्गण्हन्तो अनिक्कुज्जन्तो, उट्ठायासना पक्कर्मि । 1 Sanjjayabelatṭhaputtavado "एक मिदाहं, भन्ते, समयं येन सञ्जयो बेलट्ठपुत्तो .. ........
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy