SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ 699 आनन्दो भगवन्तं एतदवोच-“अयं, भन्ते, चुन्दो समणुद्दे सो एवमाह-'निगण्ठो, भन्ते, नातपुत्तो पावायं अधुनाकालङ्कतो। तस्स कालङ्किरियाय भिन्ना निगण्ठा द्वेधिकजाता... पे०."भिन्नथूपे अप्पटिसरणे" ति । तस्स मव्हं, भन्ते, एवं होति-'माहेव भगवतो अच्चयेन सङ्घ विवादो उप्पज्जि ; स्वास्स विवादो बहुजनाहिताय बहुजनासुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सान" ति ।' Nirvana-samvada (2) Nigantho Nätaputto Kalaikato एवं मे सुतं । एक समयं भगवा सक्केसु विहरती वेधञा नाम सक्या तेसं अम्बवने पासादे। तेन खो पन समयेन निगण्ठो नाटपुत्तो पावायं अधुनाकालङ्कतो होति । तस्स कालङ्किरियाय भिन्ना निगण्ठा द्वेधिकजाता भण्डनजाता कलहजाता विवादापन्ना अञमनं मुखसत्तीहि वितुदन्ता विहरन्ति-"न त्वं इम धम्मविनयं आजानासि, अहं इमं धम्मविनयं आजानामि । किं त्वं इम धम्मविनयं आजानिस्ससि ? मिच्छापटिपन्नो त्वमसि, अहमस्मि सम्मापटिपन्नो। सहितं मे, असहितं ते । पुरेवचनीयं पच्छा अवच, पच्छावचनीयं पुरे अवच । अधिचिण्णं ते विपरावत्तं। आरोपितो ते वादो। निग्गहितो त्वमसि । चर वादप्पमोक्खाय । निब्बेटेहि ना सचे पहोसी" ति । वधो एव खो मझे निगण्ठेसु नाटपुत्तियेसु वत्तति । ये पि निगण्ठस्स नाटपुत्तस्स सावका गिही ओदातवसना ते पि निगण्ठेसु नाटपुत्तियेसु निम्विन्नरूपा विरत्तरूपा पटिवानरूपा-यथा तं दुरक्खाते धम्मविनये दुप्पवेदिते अनिय्यानिके अनुपसमसंवत्तनिके असम्मासम्बुद्धाप्पवेदिते भिन्नथूपे अप्पटिसरणे । अथ खो चुन्दो समणुद्दे सो पावायं वस्संवुट्ठो येन सामगामो येनायस्मा आनन्दो तेनुपसङ्कमि ; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिन्नो खो चुन्दो समणुद्दे सो आयस्मन्तं आनन्दं एतदवोच-"निगण्ठो, भन्ते, नाटपुत्तो पावायं अधुनाकालङ्कतो। तस्स कालङ्किरियाय भिन्ना निगण्ठा द्वधिकजाता..."पे०... भिन्नथुपे अप्पटिसरणे” ति । एवं वुत्ते, आयस्मा आनन्दो चुन्दं समणुद्देसं एतदवोच-"अस्थि खो इदं, आवुसो चुन्द, कथापाभतं भगवन्तं दस्सनाय । आयामावुसो चन्द, येन भगवा तेनुपसङ्कमिस्साम; १. सुत्तपिटके, मज्झिमनिकाय पालि, उपरिपण्णासकं, सामगामसुत्तं ३-४-१ ; पृ० ३७-३८ । ७३
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy