SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ 698 " अपि च, उदायि, तिट्ठतु पुत्रन्तो, तितु अपरन्तो । सति इदं होति इमस्सुप्पादा इदं उप्पज्जति ; इमस्मि असति इदं निरुज्झती" ति । १० : १४ : Nirvana-samvāda ( 1 ) धम्मं ते देसेस्सामि – इमस्मि इदं न होति इमस्स निरोधा Nātaputte Kälankate bhinnā nigantha एवं मे सुतं । एकं समयं भगवा सक्केसु विहरति सामगा मे । तेन खो पन समयेन निगण्ठो नातपुत्तो पावायं अधुनाकालङ्कतो होति । तस्स कालङ्किरियाय भिन्ना निगण्ठा दधिकजाता भण्डनजाता कलहजाता विवादापन्ना अञ्ञमयं मुखसत्तीहि वितुदन्ता विहरन्ति - " न त्वं इमं धम्मविनयं आजानासि अहं इमं धम्मविनयं आजानामि । किं त्वं इमं धम्मविनयं आजानिस्ससि ! मिच्छापटिपन्नो त्वमसि, अहमस्मि सम्मापटिपन्नो । सहितं मे, असहितं ते । । पुरेवचनीयं पच्छा अवच, पच्छावचनीयं पुरे अवच । अधिचिण्णं ते विपरावत्तं । आरोपितो ते वादो । निग्गहितोसि, चर वादप्पमोक्खाय; निब्बेठेहि वा सचे पहोसी" ति । वधो येव खो मध्ये निगण्ठेसु नात्तपुत्तियेसु वत्तति । ये पि निगण्ठस्स नातपुत्तस्स सावका गिही ओदातवसना ते पि निगण्ठेसु नातपुत्तिगेमु निब्बिन्नरूपा विरतरूपा पटिवानरूपा यथा तं दुरवाते धम्मविनये दुप्पवेदिते अनिय्यानिके अनुपसमसंवत्तनिके असम्मासम्बुद्धप्पवेदिते भिन्नरूपे अप्पटिसरणे । अथ खो चुन्दो समणुद्दे सो पावायं वस्सं वुत्थो येन सामगामो येनायस्मा आनन्दो तेनुपसङ्कमि ; उपसङ्कमित्वा आयस्मन्तं आनन्दं अभिवादेत्वा एकमन्तं निसीदि । एकमन्तं निसिनो खो चुन्दो समणुद्दे सो आयस्मन्तं आनन्दं एतदवोच - "निगण्ठो, भन्ते, नातपुत्तो पावायं अधुनाकालङ्कतो | तस्स कालंङ्किरियाय भिन्ना निगण्ठा द्वेो धिकजाता.. पे०. भिन्नथूपे अप्पटिसरणे" ति । एवं वुत्ते, आयस्मा आनन्दो चुन्दं समणुद्देसं एतदवोच— "अत्थि खो इदं, आसो चुन्दं कथापाभतं भगवन्तं दस्सनाय । आयाम, आवुसो चन्द, येन भगवा तेनुपसङ्कमिस्साम ; उपसङ्कमित्वा एतमत्थं भगवतो आरोचेस्सामा " ति । "एवं, भन्ते” ति खो चुन्दो समणुद्दे सो आयस्मतो आनन्दस्स पच्चस्सोसि | अथ खो आयस्मा च आनन्दो चुन्दो च समणुद्देसो येन भगवा तेनुपसङ्कमिंसु ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसिदिसु । एकमन्तं निसिन्नो खो आयमा १. सुत्तपिटके, मज्झिमनिकाय पालि, मज्झिमपण्णासकं, चूलसकुलुदा यिसुत्तं २६-१-२६ पृ० २५५-५७ ।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy