SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ 700 उपसङ्कमित्वा एतमत्थं भगवतो आरोचेस्सामा" ति। "एवं, भन्ते" ति खो चुन्दो समणुद्देसो आयस्मतो आनन्दस्स पच्चस्सोसि । अथ खो आयस्मा च आनन्दो चुन्दो च समणुद्देसो येन भगवा तेनुपसङ्कमिंसु ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु । एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच-"अयं, भन्ते, चुन्दो समणुद्देसो एवमाह-निगण्ठो, भन्ते, नाटपुत्तो पावायं अधुनाकालङ्कतो। तस्स कालङ्किरियाय भिन्ना निगण्ठा....."पे०..." भिन्नथुपे अप्पटिसरणे" ति ।' :१६: Nirvana-carcă Säriputto anunjñjāto dhammiya Kathaya एवं मे सुतं । एकं समयं भगवा मल्लेसु चारिकं चरमानो महता भिक्खुसङ्घन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि येन पावा नाम मल्लानं नगरं तदवसरि । तत्र सुदं भगवा पावायं विहरति चुन्दस्स कम्मारपुत्तस्स अम्बवने । तेन खो पन समयेन पावेय्यकानं उब्भतकं नाम नवं सन्थागारं अचिरकारितं होति अनझावुत्थं समणेन वा ब्राह्मणेन वा केनचि वा मनुस्सभूतेन । अस्सोसुं खो गावेय्यका मल्ला-"भगवा किर मल्लेसु चारिकं चरमानो महता भिक्खुसङ्घन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि पावं अनुप्पत्तो पावायं विहरति चुन्दस्स कम्मारपुत्तस्स अम्बवने" ति । अथ खो पावेय्यका मल्ला येन भगवा तेनुपसङ्कमिंसु, उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो पावेय्यका मल्ला भगवन्तं एतदवोचु-"इध, पन्ते, पावेय्यकानं मल्लानं उब्भतकं नाम नतं सन्थागारं अचिरकारितं होति अनझावुत्थं समणेन वा ब्राह्मणेन वा केनचि वा मनुस्सभूतेन । तं च, खो, भन्ते, भगवा पठमं परिभुजतु । भगवता पठमं परिभुत्तं पच्छा पावेय्यका मल्ला परिभुञ्जस्सन्ति । तदस्स पावेय्यकानं मल्लानं दोघरत्त हिताय सुखाया" ति । अधिवासेसि खो भगवा तुण्हीभावेन । ___अथ खो पावेय्यका मल्ला भगवतो अधिवासनं विदित्वा उट्ठायासना भगवन्तं अभिवोदत्वा पदक्खिणं कत्वा येन सन्थागारं तेनुपसङ्कमिंसु, उपसंकमित्वा सब्बसन्थरिं सन्थागारं सन्थरित्वा भगवतो आसनानि पञापेत्वा उदकमणिकं पतिट्ठपेत्वा तेलप्पदीपं आरोपेत्वा येन भगवा तेनुपसङ्कमिंसु ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अटुंसु । एकमन्तं १. सुत्तपिटके, दीघनिकाय पालि, पाथिकवग्गो, पासादिक सुत्तं, ३-६-१ ; पृ० ६१-६२ ।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy