SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ 697 Sakula Udayi Satatam samitam sabbaññjutā एवं मे सुतं । एक समयं भगवा राजगहे विहरति वेलुवने कलन्दकनिवापे । तेन खो पन समयेन सकुलुदायी परिब्बाजको मोरनिवापे परिब्बाजकारामे पटिवसति महतिया परिब्बाजकपरिसाय सद्धिं । अथ खो भगवा पुब्बग्रहसमयं ० . "पच्छा पि सवनाय । यदाहं, भन्ते, इमं परिसं अनुपसङ्कतो होमि अथायं परिसा अनेकविहितं तिरच्छानकथं कथेन्ती निसिन्ना होति ; यदा च खो अहं, भन्ते, इमं परिसं उपसङ्कन्तो होमि अथायं परिसा मम व मुखं उल्लोकेन्ती निसिन्ना होति–'यं नो समणो उदायी धम्म भासिस्सति तं सोस्सामा ति ; यदा पन, भन्ते भगवा इमं परिसं उपसङ्कन्तो होति अथाहं चेव अयं च परिसा भगवतो मुखं उल्लोकेन्ता निसिन्ना होम-'यं नो भगवा धम्म भासिस्सति तं सोस्सामा" ति । "तेनहुदायि, तं एवेत्थ पटिभातु यथा में पटिभासेय्यासि" । "पुरिमानि, भन्ते, दिवसानि पुरिमतरानि सब्बञ्जू सब्बदस्सावी अपरिसेसं आणदस्सनं पटिजानमानो चरतो च मे तिढतो च सुत्तस्स च जागरस्स च सततं समितं जाणदस्सनं पच्चुपाद्रुतं ति । सो मया पुब्बन्तं आरब्भ पहं पुट्ठो समानो अञ्जननं पटिचरि, बहिद्धा कथं अपनामे सि, कोपं च दोसं च अप्पच्चयं च पात्वाकासि । तस्म मय्हं, भन्ते, भगवन्तं येव आरब्भ सति उदपादि-'अहो नून भगवा, अहो नून सुगतो! यो इमेसं धम्मानं सुकुसलो" ति । "को पन सो, उदायि सब्ब सब्बदस्सावी... पात्वाकासी" ति ? निगण्ठो, भन्ते, नातपुत्तो" ति । पुन्बन्तापरन्तपञ्चविस्सज्जने समत्थो यो खो, उदायि, अनेकविहितं पुब्बेनिवासं अनुस्सरेय्य, सेय्यथीद-एकं पि जाति द्वे पि जातियो"पे० 'इति साकारं सउद्देसं अनेकविहितं पुब्बेनिवासं अनुस्सरेय्य, सो वा मं पुब्बतं आरब्भ पहं पुच्छेय्यं ; सो वा मे पुब्बन्तं आरम्भ पञ्हस्स वेय्याकरणेन चित्तं आराधेय्य, तस्स वाहं पुब्बन्तं आरब्भ पञ्हस्स वेय्याकरणेन चित्तं आराधेय्यं । ___ "यो खो, उदायि, दिब्बेन चक्खुना विसुद्धेनं अतिक्कन्त-मानुसकेन सत्ते पस्सेय्य चवमाने उपपज्जमाने हीने पणीते सुवण्णे दुब्बण्णे, सुगते दुग्गते यथाकम्मपगे सत्ते पजानेम्य, सो वा में अपरन्तं आरब्म..... वाहं अपरन्तं ारम०...मे अपरन्तं आरम बाई अपरन् आरज्म......"बाराम्यं ।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy