SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ 684 त्राणदस्सनं पटिजानाति-चरतो च मे तिट्ठतो च सुत्तस्स च जागरस्स च सततं समितं आणदस्सनं पच्चुपट्टितं ति । सो एवमाह-अस्थि खो वो, निगण्ठा, पुब्बे पापकम्मं कतं, तं इमाय कटुकाय दुक्करकारिकाय निज्जीरेथ ; यं पनेत्थ एतरहि कायेन संयुतां वाचाय संवुता मनसा संवुता तं आयतिं पापस्स कम्मस्स अकरणं ; इति पुराणानं कम्मानं तपसा व्यन्तिभावा, नवानं कम्मानं अकरणा, आयति अनवस्सवो, आयति अनवस्सवा कम्मक्खयो, कम्मक्खया दुक्खक्खयो, दुक्खक्खयो वेदनाक्खयो, वेदनाक्खया सब्बं दुक्खं निज्जण्णं भविस्सती ति । तं च पनम्हाकं रुच्चति चेव खमति च, तेन चम्हं अत्तमना' ति । "एवं वुत्ते, अहं, महानाम, ते निगण्ठे एतदवोचं-'किं पन तुम्हे, आवुसो निगण्ठा, जानाथ-अहुवम्हे व मयं पुब्बे न नाहुवम्हा' ति ? 'नो हिदं, आवुसो'। 'किं पन तुम्हे, आवुसो निगण्ठा, जानाथ-अकरम्हे व मयं पुब्बे पापकम्म न नाकरम्हा' ति? 'नो हिदं, आवुसो'। ___ 'किं पन तुम्हे, आवुसो निगण्ठा, जानाथ-एवरूपं वा एवरूपं वा पापकम्मं अकरम्हा' ति? 'नो हिद, आवुसो'। 'किं पन तुम्हे, आवुसो निगण्ठा, जानाथ-एत्तकं वा दुक्खं निज्जण्णं, एत्तकं वा दुक्खं निज्जीरेतब्ब, एत्तकम्हि वा दुक्खे निज्जिणे सब्बं दुक्खं निज्जिणं भविस्सतो' ति ? 'नो हिदं, आवुसो'। 'किं पन तुम्हे, आवुसो निगण्ठा, जानाथ-दिठेव धम्मे अकुसलानं धम्मानं पहानं, कुसलानं धम्मानं उपसम्पदं' ति ? 'नो हिदं आवुसो' । 'इति किर तुम्हे, आवुसो निगण्ठा, न जानाथ-अहुवम्हे व मयं पुब्बे न नाहुवम्हा ति, न जानाथ-अकरम्हे व मयं पुब्बे पापकम्म न नाकरम्हा ति, न जानाथ–एवरूपं वा एवरूपं वा पापकम्मं अकरम्हा ति, न जानाथ-एत्तकं वा दुक्खं निज्जिण्णं, एत्तकं वा दुवखं निजिरेतब्बं एतकम्हि वा दुक्खे निज्जिपणे सब्बं दुक्खं निजिणं भविस्सतो ति, न जानाथ-दिठेव धम्मे अकुसलानं धम्मानं पहानं, कुसलानं धम्मानं उपसम्पदं । एवं सन्ते, आवुसो निगण्ठा, ये लोके लुद्दा लोहितपाणिनो कुरूरकम्मन्ता मनुस्सेसु पच्चाजाता ते निगण्ठेसु पब्बजन्ती' ति । 'न खो, आवुसो गोतम, सुखेन सुखं अधिगन्तब्बं, दुक्खेन खो सुखं अधिगन्तब्बं ; सुखेन चावुसो गोतम, सुखं अधिगन्तब्बं अभविस्स, राजा मागधो सेनियो बिम्बिसारी सुखं अधिगच्छेय्य, राजा मागधो सेनियो बिम्बिसारो सुखविहारितरो आयस्मता गोतमेना' ति ।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy