SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ 683 सुखा वेदना वेदेति । सचे, भिक्खवे, सत्ता दिट्ठधम्मपक्कमहेतु मुखदुक्खं पटिसंवेदेन्ति ; बद्धा, भिक्खवे, तथागतो कल्याणदिट्ठधम्मपक्कमो यं एतरहि एवरूपा अनासवा सुखा वेदना वेदेति । ___ "सचे, भिक्खवे, सत्ता पुब्बेकतहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो ; नो चे सत्ता पुब्बेकतहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो। सचे, भिक्खवे, सत्ता इस्सरनिम्मानहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो; नो चे सत्ता इस्सरनिम्मानहेतु खुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो। सचे, भिक्खवे, सत्ता सङ्गतिभावहेतु सुखदुक्खं पटिसवेदेन्ति, पासंसो तथागतो; नो चे सत्ता सङ्गतिभावहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो। सचे, भिक्खवे, सत्ता अभिजातिहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो ; नो चे सत्ता अभिजातिहेतु सुखदुक्खं पटिसवेदेन्ति, पासंसो तथागते । सचे, भिक्खवे, सत्ता दिठ्ठधम्मपक्कमहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो ; नो चे सत्ता दिट्ठधम्मपक्कमहेतु सुखदुक्खं पटिसंवेदेन्ति, पासंसो तथागतो । एवंवादी, भिक्खवे, तथागता । एवंवादीनं; भिक्खवे, तथागतानं इमे दस सहधम्मिका पासंसट्ठाना आगच्छन्ती' ति । इदमवोच भगवा । अत्तमना ते भिक्खू भगवतो भासितं अभिनन्, ति ।' Nirgranthon kā tapa Appassādā kāmå bahudukkhā एवं मे सुतं । एक समयं भगवा सक्केसु विहरति कपिलवत्थुस्मि निग्रोधारामे । अथ खो महानामो सक्को येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि । ....... ___ "एकमिदाह, महानाम, समयं राजगहे विहरामि गिज्झकूटे पब्बते । तेन खो पन समयेन सम्बहुला निगण्ठा इसिगिलिपस्से कालसिलायं उन्भट्ठका होन्ति आसनपटिक्खित्ता, ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयन्ति । अथ ख्वाहं, महानाम, सायन्हसमयं पटिसल्लाना वुट्ठितो येन इसिगिलिपस्से कालसिला येन ते निगण्ठा तेनुपसङ्कमि ; उपसमित्वा ते निगण्ठे एतदवोचं-'किन्नु तुम्हे, आवुसो, निगण्ठा उब्भट्ठका आसनपटिक्वित्ता, ओपक्कमिका दुक्खा तिब्बा खरा कटुका वेदना वेदयथा' ति ? एवं वृत्ते, महानाम, ते निगण्ठा में एतदवोचुं-'निगण्ठो, आवुसो, नातपुत्तो सब्बञ्जू सब्बदस्साबो अपरिसेप्तं १. सुत्तपिटके, मज्झिमनिकाय पालि, उपरिपण्णासकं, देवदह सुत्तं, ३-१-१ से ४, पृ० १ से ।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy