SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ 682 ___"अथ खो, भिक्खवे, तस्स पुरिसस्स एवमस्स-'अहं खो अमुस्सा इत्थिया सारत्तो... यन्नूनाहं यो मे अमुस्सा इत्थिया छन्दरागो तं पजहेय्य' ति । सो यो अमुस्सा इत्थिया छन्दरागो तं पजहेय्य । सो तं इत्थि पस्सेय्य अपरेन समयेन अञ्जन पुरिसेन सद्धिं सन्तिट्ठन्ति सल्लपन्ति सजग्यन्ति संहसन्ति । तं कि मञ्ञथ, भिक्खवे, अपि नु तस्स पुरिसस्स अमुं इत्यि दिस्वा अम्भेन०...संहसन्ति उप्पज्जेय्यु सोकपरिदेवदुक्खदोमनस्सूपायासा" ति ? "नो हेतं, भन्ते'। "तं किस्स हेतु" ? "अमु हि, भन्ते, पुरिसो अमुस्सा इत्थिया वीतरागो । तस्मा तं इत्थि दिस्वा......" "एवमेव खो, भिक्खवे, भिक्खु न हेव अनद्धभूत अत्तानं दुक्खेन अद्धभावेति । ...... "पुन च परं, भिक्खवे, भिक्खु इति पटिसञ्चिक्खति-'यथासुखं खो मे विहरतो अकुसला धम्मा अभिवड्दन्ति, कुसला धम्मा परिहायन्ति ; दुक्खाय पन मे अत्तानं पदहतो अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्दन्ति । यन्नूनाहं दुक्खाय अत्तानं पदहेय्यं ति । सो दुक्खाय अत्तानं पदहति । तस्स दुक्खाय अत्तानं पदहतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिवड्दन्ति । सो न अपरेन समयेन दुक्खाय अत्तानं पदहति । तं किस्स हेतु ? यस्स हि सो, भिक्खवे, भिक्खु अत्थाय दुक्खाय अत्तानं पदहेय्य स्वास्स अत्यो अभिनिप्फन्नो होति । तस्मा न अपरेन समयेन दुक्खाय अत्तानं पदहति । सेय्यथापि, भिक्सवे, उसुकारो तेजनं दोसु अलातेसु आतापेति परितापेति उजं करोति कम्मनियं । यतो खो, भिक्खवे, उसुकारस्स तेजनं दीसु अलातेसु आतापितं होति....."न सो तं अपरेन समयेन उसुकारो तेजन द्वीसु अलातेसु आतापेति०...."तं किस्स हेतु ? यस्स हि सो, भिक्खवे, अस्थाय उसुकारो तेजनं द्वीसु अलातेसु आतापेय्य० "स्वास्स अत्थो अभिनिष्फन्नो होति । तस्मा न अपरेन समयेन उसुकारोते जनं द्वीसु अलातेसु आतापेति०'"एवमेव खो, भिक्खवे, भिक्खु इति पटिसञ्चिक्खति–'यथासुखं खो मे विहरतो अकुसला धम्मा अभिवड्ढन्ति.... स्वास्स अत्यो अभिनिष्फन्नो होति । तस्मा न अपरेन समयेन दुक्खाय अत्तानं पदहति । एवं पि, भिक्खवे, सफलो उपक्कमो होति, सफलं पधानं ।।.. _ "सचे, भिक्खवे, सत्ता पुब्बेकतहेतु सुखदुक्खं पटिसंवेदेन्ति ; अद्धा, भिक्खवे, तथागतो पुल्वे सुकतमम्मकारी यं एतरहि एवरूपा अनासवा सुखा वेदना वेदेति । सचे, भिक्खवे, सत्ता इस्मरनिम्मानहेतु सुखदुक्खं पटिसंवेदेन्ति ; अद्धा, भिक्खवे, तथागतो भद्दकेन इस्सरेन निम्मितो यं एतरहि एवरूपा अनासवा सुखा वेदना वेदेति । सचे, भिक्खवे, सत्ता सङ्गतिभावहेतु सुखदुक्खं पटिसवेदेन्ति ; अद्धा , भिक्खवे, तथागतो कल्याणसङ्गतिको यं एतरहि एवरूपा अनासवा सुखा वेदना वेदेति । सचे भिक्खवे, सत्ता अभिजातिहेतु सुखदुक्खं पटिसंरेन्ति ; अद्धा, भिक्खवे, तथागतो कल्याणभिजातिको यं एतरहि एवरूपा अनासवा
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy