SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ 671 अथ खो उपालि गहपति येन मज्झिमा द्वारसाला तेनुपसङ्कमि ; उपसङ्कमित्वा यं तत्थ पासनं अग्गं च सेटुं च उत्तमं च पणीतं च तत्थ सामं निसीदित्वा दोवारिकं आमन्तेसि"तेन हि, सम्म दोवारिक, येन निगण्ठो नातपुत्तो तेनुपसङ्कमि ; उपसङ्क मित्वा निगण्ठं नातपुत्तं एवं वदेहि-'उपालि, भन्ते, गहपति एवमाह-पविस किर, भन्ते, सचे आकङ्खसी," ति। _ "एवं, भन्ते" ति खो दोवारिको उपालिस्स गहपतिस्स पटिस्सुत्वा येन निगण्ठो नातपुत्तो....''आकससी' ति । अथ खो निगण्ठो नातपुत्तो महतिया निगण्ठपरिसाय सद्धिं येन मज्झिमा द्वारसाला तेनुपसङ्कमि । अथ खो उपालि गहपति-यं सुदं पुब्बे यतो पस्सति निगण्ठं नातपुत्तं दूरतो व आगच्छन्तं दिस्वान ततो पुच्चुग्गन्वा यं तत्थ आसनं अग्गं च सेठं च उत्तमं च पणीत च तं उत्तरासङ्गन सम्मज्जित्वा परिग्गहेत्वा निसीदापेति सो-दानि यं तत्थ आसनं अग्गं च सेट्ठ च उत्तमं च पणीतं च तत्थ सामं निसीदित्वा निगण्ठं नातपुत्तं एतदवोच-"संविज्जति खो, भन्ते, आसनानि ; सचे आकसि, निसीदा" ति । एवं वुत्ते, निगण्ठो नातपुत्तो उपालि गहपति एतदवोच-"उम्मत्तोसि त्वं, गहपति, दत्तोसि त्वं, गहपति ! 'गच्छामहं, भन्ते, समणस्स गोतमस्स वादं आरोपेस्सामी' ति गन्त्वा महतासि वादसाटेन पटिमुक्को आगतो। सेय्तथापि, गहपति, पुरिसो अण्डहारको गन्त्वा उब्भतेहि अण्डेहि आगच्छेय्य, सेय्यथा वा पन गहपति पुरिसो, अक्खिकहारको गन्वा उन्भतेहि अक्खीहि आगच्छेय्य, एवमेव खो त्वं, गहपति, 'गच्छामह, भन्ते, ..... आगतो। आवट्टोसि खो त्वं, गहपति, समणेन गोतमेन आवट्टनिया मायाया" ति ।। ___ "भद्दिका, भन्ते आवट्टनी माया ; कल्याणी, भन्ते, आवट्टनी माया ; पिया मे, भन्ते, जातिसालोहिता इमाय आवट्टनिया आवट्टेय्यु ; पियानं पि मे अस्स आतिसालोहितानं दीघरत्त हिताय सुखाय ; सब्बे चे पि भन्ते खत्तिया इमाय आवट्टनिया आवट्टेय्युं सब्बेसानं पिस्स खत्तियानं दीघरत्तं हिताय सुखाय ; सब्बे चे पि भन्ते ब्राह्मणा... पे०... वेस्सा... पे०... सुद्दा इमाय आवट्टनिया आवटे य्युं सब्बेसानं पिस्स सुद्दानं दीघरत्तं हिताय सुखाय ; सदेवको चे पि, भन्ते लोको समारको सब्रह्मको सस्समणब्राह्मणी पजा सदेवमनुस्सा इमाय आवट्टनिया आवटे य्यं सदेवकस्त पिस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दीघरत हिताय सुखाया ति । तेन हि, भन्ते, उपमं ते करिस्सामि । उपमाय पिधेकच्चे विधू पुरिसा भासितस्स अत्थं आजानन्ति । भूतपुब्ब, भन्ते, अञ्जतरस्स ब्राह्मणस्स जिण्णस्स वुड्दस्स महल्लकस्स दहरा माणविका पजापती अहोसि गम्भिनी उपविजञा। अथ खो, भन्ते, सा माणविका तं ब्राह्मणं एतदवोच-"गच्छ त्वं, ब्राह्मण, आपणा मक्कटच्छापकं किणित्वा पानेहि, यो मे कुमारकस्स
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy