SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ 672 कीलापनको भविस्सती' ति । एवं वुत्ते, भन्ते, सो ब्राह्मणो तं माणविकं एतदवोच-'आगमेहि ताव, भोति, याव विजायति । सचे त्वं, भोति कुमारकं विजायिस्सासि, तस्सा ते अहं आपणा मक्कटच्छापकं किणित्वा आनेस्सामि, यो ते कुमारकस्स कीलापनको भविस्सति । सचे पन त्वं, भोति,..." भविस्सती' ति । दुवियं पि खो, भन्ते, सा माणविका... पे०." ततियं पि खो, भन्ते, सा माणविका तं ब्राह्मणं एतदवोच-'गच्छ त्वं, ब्राह्मण, आपणा मक्कटच्छापकं किणित्वा आनेहि, यो मे कुमारकस्स कोलापनको भविस्सती' ति । अथ खों, भन्ते, सो ब्राह्मणो तस्सा माणविकाय सारत्तो पटिबद्धचित्तो आपणा मक्कटच्छापकं किणित्वा आनेत्वा तं माणविकं एतदवोच-'अयं ते, भोति, आपणा मक्कटच्छापको किणित्वा आनीतो, यो ते कुमारकस्स कीलापनको भविस्सती' ति । एवं वृत्ते, भन्ते, सा माणविका तं ब्राह्मणं एतदवोच-"गच्छ त्वं, ब्राह्मण, इम मक्कटच्छापकं आदाय येन रत्तपाणि रजतपुत्तो तेनुपसङ्कम; उपसङ्कमित्वा रत्तपाणिं रजकपुत्तं एवं वदेहि-इच्छामहं सम्म, रत्तपाणि, इमं मक्कटच्छापक पीतावलेपनं नाम रङ्गजातं रजितं आकोटितपञ्चाकोटितं उभतोभागविमट्ट" ति । "अथ खो, भन्ते, सो ब्राह्मणो तस्सा माणविकाय सारत्तो पटिबद्धचित्तो तं मक्कटच्छापकं आदाय येन रत्तपाणि रजकपुत्तो तेनुपसङ्कमि ; उपसंकमित्वा रत्तपाणि रजकपुत्तं एतदवोच"इच्छामह, रत्तपाणि, इम० ... उभतोभागविमट्ट' ति । एवं वुत्ते, भन्ते, रत्तपाणि रजकपुत्तो तं ब्राह्मणं एतदवोच-'अयं खो ते, भन्ते, मक्कटच्छापको रङ्गक्खमो हि खो, नो आकोटनक्खमो, नो विमज्जनक्खमो' ति । एवमेव खो, भन्ते, बालानं निगण्ठानं वादो रङ्गक्खमो हि खो बालानं नो पण्डितानं, नो अनुयोगक्खमो, नो विमज्जनक्खमो। अथ खो, भन्ते, सो ब्राह्मणो अपरेन समयेन नवं दुस्सयुगं आदाय येन रत्तपाणि रजकपुत्तो तेनुपसंकमि ; उपसंकमित्वा रत्तपाणिं रजकपुत्त एतदवोच–'इच्छामहं सम्म, रत्तपाणि, इमं नवं दुस्सयुगं पोतावलेपनं ० ... उमतोभागविमट्ट" ति । एवं वुत्ते, भन्ते, रत्तपाणि रजकपुत्तो तं ब्राह्मणं एतदवोच-'इदं खो ते, भन्ते, नवं दुस्सयुगं रङ्गक्खमं चेव आकोटनक्खमं च विमज्जनक्खमं चा' ति । एवमेव खो, भन्ते, तस्स भगवती वादो अरहतो सम्मासम्बुद्धस्स रङ्गक्खमो चेव पण्डितानं नो बालानं, अनुयोगक्खमो च विमज्जनक्खमो चा ति । "सराजिका खो, गहपति, परिसा एवं जानाति–'उपालि गहपति निगण्ठस्स नातपुत्तस्स सावको' ति । कस्स तं, गहपति, सावकं धारेमा" ति ? ___ एवं वुत्ते उपालि गहपति उहायासना एकस उत्तरासङ्ग करित्वा येन भगवा तेनञ्जलि पणामेत्वा निगढ नातपुत्त एतदवोच-"तेन हि, भन्ते, सुणोहि यस्साहं सावको ति 'धीरस्स विगतमोहस्स, पभिन्नखीलस्स विजितविजयस्स । अनीधस्स सुसमचित्तस्स, बुद्धसीलस्स साधुपञस्स । धेसमन्सरस्स विमलस्स, भगवतो तस्त सावकोहमस्मि ।।...
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy