SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ 670 "हन्दाह, भन्ते, गच्छामि याव जानामि यदि वा उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो यदि वा नो" ति । "गच्छ त्वं, तपस्सि, जानाहि यदि वा. “नो" ति । अथ खो दीघतपस्सी निगण्ठो येन उपालिस्स गहपतिस्स निवेसनं तेनुपसङ्कमि । अद्दसा खो दोवारिको दीघतपस्सि निगण्ठं दूरतो व आगच्छन्तं । दिस्वान दीघतपस्सि निगण्ठं एतदवोच-"तिह, भन्ते, मा पाविसि । अज्जतग्गे उपालि...... आहारिस्सन्ती" ति । ___ "न मे आवुसो, पिण्डकेन अत्थो" ति वत्वा ततो पटिनिवत्तित्वा येन निगण्ठो नातपुत्तो तेनुपसङ्कमि ; उपसङ्कमित्वा निगण्ठं नातपुत्तं एतदवोच-"सच्चं एव खो, भन्ते, यं उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो । एतं खो ते अहं, भन्ते, नालत्थं न खो मे, भन्ते, रुच्चति यं उपालि गहपति समणस्स गोतमस्स वादं आरोपेय्य । समणो हि, भन्ते, गोतमो मायावी आवनि मायं जानाति याय अञतित्थियानं सावके आवटेती ति । आवट्टो खो ते, भन्ते, उपालि गहपति समणेन गोतमेन आवट्टनिया मायाया" ति । "अट्ठानं खो एतं, तपस्सि, ... उपगच्छेय्या ति । हन्द चाहं, तपस्सि, गच्छामि याव चाहं सामं येत्र जानामि यदि वा उपालि गहपति समणस्स गोतमस्स सावकत्तं उपगतो यदि वा नो ति। अर्थ खो निगण्ठो नातपुत्तो महतिया निगण्ठपरिसाय सद्धिं येन उपालिस्स गहपतिस्स निदेसनं तेनुपसङ्कमि । अद्दसा खो दोवारिको निगण्ठं नातपुतं दूरतो व आगच्छन्तं । दिस्वान निगण्ठं नातपुत्तं एतदवोच-तिह, भन्ते, मा पाविसि । अज्जतमो उपालि... आहरिस्सन्ती" ति । "तेन हि, सम्म दोवारिक, येन उपालि गहपति तेनुपसङ्कम; उपसमित्या उपालि नाही.. एवं वदेहि-निगण्ठो, भन्ते, नातपुत्तो महतिया निगण्ठपरिसाय सनि यहि द्वारकोहरे की सो ते दस्सनकामो", ति । ___ "एवं, भन्ते" ति खो दोवारिको निगण्ठस्स नातपुत्तस्स पटिस्सुत्ला येन उपालि गाहपतित तेनुपसङ्कमि ; उपसङ्कमित्वा उपालि गहपति एतदवोच-"निगण्ठो, भन्ते, नातपुत्तो........ दस्सनकामो" ति । तेन हि, सम्म दोवारिक, मज्झिमाय द्वारसालाय आसनानि पञआपेही" ति । "एवं, भन्ते" ति खो दोवारिको उपालिस्स गहपतिस्स पटिस्सुत्वा मज्झिमाय द्वारसालाय आसनानि पञआपेत्वा येन उपालि गहपति तेनुपसङ्कमि ; उपसङ्कमित्वा उपालि गहपति एतदवोच-“पञ्चतानि खो, भन्ते, मज्झिमाय द्वारसालाय आसनानि । यस्सदानि कालं मजसी" ति ।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy